Advertisements
Advertisements
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
पक्षिणां बलम् आकाशं, बालानां रोदनं बलम्। दुर्बलस्य बलं राजा, मत्स्यानाम् उदकं बलम् || |
Concept: अपठितम्
चित्रं दृष्टवा नामानि लिखत।
![]() |
__________ |
Concept: चित्रपदकोष:।
चित्र दृष्टवा नामानि लिखत।
![]() |
__________ |
Concept: चित्रपदकोष:।
चित्र दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Concept: चित्रपदकोष:।
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' |
(1) पञ्चोन-षड्वादनम् | १.३५ |
(2) सपाद-सप्तवादनम् | ४.३० |
(3) सार्ध-चतुर्वादम् | ५.५५ |
(4) पञ्चत्रिंशदधिक-एकवादनम् | ७.१५ |
Concept: समयः।
माध्यमभाषया उत्तरत।
धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम् अकरोत्?
Concept: आद्यकृषकः पृथुवैन्यः।
विरुद्धार्थकशब्दं लिखत ।
स्तुतिः × ______।
Concept: आद्यकृषकः पृथुवैन्यः।
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
किञ्चित्कालानन्तरं शृगाल: मृगम् अवदत् , 'वनेऽस्मिन् एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्।' तथा कृते मृग: प्रत्यहं तत्र गत्वा सस्यम् अखादत्। तद् दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाश: योजित:। तत्रागत: मृग: पाशैर्बद्ध:। सः अचिन्तयत्, “इदानीं मित्राण्येव शरणं मम।” दूरात् तत् पश्यन् जम्बूक: मनसि आनन्दितः। सोऽचिन्तयत्, “फलितः मे मनोरथ:। इदानी प्रभूतं भोजनं प्राप्स्यामि।” मृगस्तं दृष्ट्वा अब्रवीत्, “मित्र, छिन्धि तावन्मम बन्धनम्। त्रायस्व माम्।'' जम्बूको दूरादेवावदत्, “मित्र, टृढोऽयं बन्ध :। स्नायुनिर्मितान् पाशानेतान् कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा स: समीपमेव वृक्षस्य पृष्टतः निभृतं स्थितः। प्रदोषकाले मृगमन्विष्यन् काकस्तत्रोपस्थित:। मृगं तथाविधं दृष्ट्वा स उवाच, “सखे ! किमेतत् ? मृगेणोक्तम्, “सुहृद्वाक्यस्य अनादरात् बद्धोऽहम्। उक्तं च- सुहदां हितकामानां य: शुणोति न भाषितम्। काक: अब्रुत, “स वञ्चक : क्वास्ते?” मृगेणोक्तम्, “मन्मांसार्थी तिष्ठत्यत्रैव।” काक: उक्तवान्, “उपायस्तावत् चिन्तनीय:।” |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
- एकस्मिन् दिने ______ पाशः योजितः। (क्षेत्रपतिना/जम्बूकेन)
- फलितः मे ______। (कार्यभाग:/मनोरथ:)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
क्षुद्रबुद्धि: कुतर निभृतं स्थितः ?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
क्षेत्रम् आगत: शृगालः पाशैर्बद्धः।
(घ) एषः गद्यांशं: कस्मात् पाटात उद्धूत: ? 1
(2) शब्दज्ञानम्। (3 तः 2)
(क) लकारं लिखत। 1
इदानीं प्रभूतं भोजनं प्राप्स्यामि।
(ख) सन्धिविग्रहं कुरुत। 1
वनेऽस्मिन् = ______ + ______।
(ग) प्रश्न निर्माणं कुरुत। 1
प्रदोषकाले मृगमन्विष्यन् काक: तत्रोपस्थितः।
(3) पृथक्करणम्। 2
क्रमेण योजयत।
- क्षेत्रपतिना पाशयोजनम्।
- शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्।
- मृगस्य पाशबन्धनम्।
- मृगस्य प्रत्यहं क्षेत्रं गमनम्।
Concept: व्यसने मित्रपरीक्षा।
माध्यमभाषया उत्तरत।
‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।
Concept: सूक्तिसुधा।
विरुद्धार्थकशब्दान् लिखत।
विदेशः × ......
Concept: सूक्तिसुधा।
पद्ये शुद्धे पूर्णे च लिखत।
विद्या नाम ______ दैवतम्।।
Concept: सूक्तिसुधा।
अन्वयं पूरयत।
अल्पानाम् ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।
Concept: सूक्तिसुधा।
तालिकापूर्तिं कुरुत।
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
______ | मालाभ्याम् | ______ | तृतीया |
भगवते | ______ | ______ | चतुर्थी |
______ | ______ | जन्मसु | सप्तमी |
Concept: व्यञ्जनान्ताः।
तालिकापूर्तिं कुरुत ।
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
______ | इमौ | ______ | प्रथमा |
कस्मात् | ______ | ______ | पञ्चमी |
______ | ______ | तासु | सप्तमी |
Concept: व्यञ्जनान्ताः।
तालिकापूर्तिं कुरुत।
क्रियापदतालिका।
लकार: | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुष: |
लृट् | ______ | ______ | द्रक्ष्यन्ति | प्रथम: पुरुष: |
लङ् | आसी: | ______ | ______ | मध्यम: पुरुष: |
लट् | ______ | लिखावः | ______ | उत्तम: पुरुष: |
Concept: व्यञ्जनान्ताः।
माध्यमभाषया उत्तरत।
सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?
Concept: अमूल्यं कमलम्।
माध्यमभाषया उत्तरं लिखत।
‘तण्डुलान् आनय’ इति पिता अर्णवं किमर्थम् आदिष्टवान्?
Concept: स एव परमाणुः।
समानार्थकशब्दान् लिखत।
पिता - ______
Concept: स एव परमाणुः।
समानार्थकशब्दान् लिखत।
सूर्यः - ______
Concept: स एव परमाणुः।
विरुद्धार्थक शब्दान् लिखत।
अनित्यः × ______
Concept: स एव परमाणुः।