Advertisements
Advertisements
कपोतधर्मी द्विजः द्रव्यहीनः कथम् अभवत्?
Concept: undefined > undefined
यदा तस्य द्विजस्य परिवारः सक्तून् भोक्तुं प्रवृत्तः अभवत् तदा तत्र कः आगतः?
Concept: undefined > undefined
Advertisements
द्विजः सक्तून् कस्मै प्रादात्?
Concept: undefined > undefined
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
महदार्चम्
Concept: undefined > undefined
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
बिलान्निष्क्रम्य
Concept: undefined > undefined
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
उञ्छवृत्तेर्वदान्यस्य
Concept: undefined > undefined
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
भुङ्क्तेऽन्यस्मिन्
Concept: undefined > undefined
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
क्षीणौषधिसमवायः
Concept: undefined > undefined
अधोन्यस्तेषु सन्धिं कुरुत –
तस्य + आहारः = ______।
Concept: undefined > undefined
अधोन्यस्तेषु सन्धिं कुरुत –
यत् + अभूत + विभो = ______।
Concept: undefined > undefined
अधोन्यस्तेषु सन्धिं कुरुत –
उञ्छवृत्तिः + द्विजः = ______।
Concept: undefined > undefined
अधोन्यस्तेषु सन्धिं कुरुत –
नियत + इन्द्रियः = ______।
Concept: undefined > undefined
अधोन्यस्तेषु सन्धिं कुरुत –
ततः + अहम् = ______।
Concept: undefined > undefined
अधोन्यस्तेषु सन्धिं कुरुत –
न्याय + उपात्तेन = ______।
Concept: undefined > undefined
अधोऽङ्कितयोः श्लोकयोः स्वमातृभाषया अनुवादः कार्यः
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः||
Concept: undefined > undefined
अधोऽङ्कितयोः श्लोकयोः स्वमातृभाषया अनुवादः
कार्यः दिव्यपुष्पावभर्दाच्च साधो नलवैश्च तैः।
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ||
Concept: undefined > undefined
‘सौवर्णो नकुलः’ इत्यस्य पाठस्य सारांशः मातृभाषया लेखनीयः
Concept: undefined > undefined
राजशार्दूल! ______ श्रूयताम्।
Concept: undefined > undefined
अयं वः यज्ञः ______ तुल्यः नास्ति।
Concept: undefined > undefined
पुरा उञ्छवृत्तिर्द्विजः ______ अभवत।
Concept: undefined > undefined