Advertisements
Advertisements
मञ्जृषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
(मञ्जृषा- खादन्ति, पूजितः, मतुक्तः, लभते, भेतव्यम्)
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
राजा = ______
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
पुरतः × ______
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
पादः - ______
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
सुकृतम् - ______
Concept: व्याकरणवीथि [दशमी कक्षा]
योग्यं पर्यायं चिनुत ।
त्वं धनुः ______।
Concept: व्याकरणवीथि [दशमी कक्षा]
योग्यं पर्यायं चिनुत ।
उद्याने ______ वृक्षाः सन्ति।
Concept: व्याकरणवीथि [दशमी कक्षा]
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत ।
स्निह् - ______
Concept: वाक्यरचना
सूचनानुसारं कृती: कुरुत।
मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)
Concept: व्याकरणवीथि [दशमी कक्षा]
सूचनानुसार कृती: कुरुत।
त्वया किं दृष्टम्? (वाच्य परिवर्तनं कुरुत।)
Concept: व्याकरणवीथि [दशमी कक्षा]
सूचनानुसार कृती: कुरुत।
भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)
Concept: व्याकरणवीथि [दशमी कक्षा]
सङ्ख्याः अक्षरैः लिखत।
७५
Concept: व्याकरणवीथि [दशमी कक्षा]
सङ्ख्याः अक्षरैः लिखत।
१२
Concept: व्याकरणवीथि [दशमी कक्षा]
सङ्ख्या: अङ्कै: लिखत।
एकत्रिंशत - ______
Concept: व्याकरणवीथि [दशमी कक्षा]
सङ्ख्याः अक्षरैः लिखत।
९० - ______
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषात: नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
(मञ्जूषा - अरण्ये, वयम्, नदी, ता:, रथै:)
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित विशेषणम् |
______ | ______ |
(मञ्जूषा - आनयति, हत:, अगच्छत्, कर्तव्यम्, भवेत्)
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषातः समानार्थकशब्दान् चित्वा लिखत।
कुसुमम् = ______।
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषातः विरुदार्थकशब्दान् चित्वा लिखत।
लघुः × ______।
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषातः समानार्थकशब्दान् चित्वा लिखत।
मृगः = ______।
Concept: व्याकरणवीथि [दशमी कक्षा]