मराठी

Commerce (English Medium) इयत्ता ११ - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Core)
< prev  41 to 60 of 528  next > 

कपोतधर्मी द्विजः द्रव्यहीनः कथम् अभवत्?

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

 यदा तस्य द्विजस्य परिवारः सक्तून् भोक्तुं प्रवृत्तः अभवत् तदा तत्र कः आगतः?

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

Advertisements

द्विजः सक्तून् कस्मै प्रादात्?

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

महदार्चम्

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

बिलान्निष्क्रम्य 

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

उञ्छवृत्तेर्वदान्यस्य

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

भुङ्क्तेऽन्यस्मिन् 

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

क्षीणौषधिसमवायः

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

तस्य + आहारः = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

यत् + अभूत + विभो = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

 उञ्छवृत्तिः + द्विजः = ______। 

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

 नियत + इन्द्रियः = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

ततः + अहम् = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

न्याय + उपात्तेन = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितयोः श्लोकयोः स्वमातृभाषया अनुवादः कार्यः

सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः||

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितयोः श्लोकयोः स्वमातृभाषया अनुवादः

कार्यः दिव्यपुष्पावभर्दाच्च साधो नलवैश्च तैः।
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ||

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

‘सौवर्णो नकुलः’ इत्यस्य पाठस्य सारांशः मातृभाषया लेखनीयः

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

राजशार्दूल! ______ श्रूयताम्।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अयं वः यज्ञः ______ तुल्यः नास्ति।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

 पुरा उञ्छवृत्तिर्द्विजः ______ अभवत।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined
< prev  41 to 60 of 528  next > 
Advertisements
Advertisements
CBSE Commerce (English Medium) इयत्ता ११ Question Bank Solutions
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Accountancy
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Business Studies
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Computer Science (C++)
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Economics
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ English Core
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ English Elective - NCERT
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Entrepreneurship
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Geography
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Hindi (Core)
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Hindi (Elective)
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ History
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Mathematics
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Political Science
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Psychology
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Sanskrit (Core)
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Sanskrit (Elective)
Question Bank Solutions for CBSE Commerce (English Medium) इयत्ता ११ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×