Advertisements
Advertisements
अधोलिखितेषु सन्धि कुरुत
न + अस्नेहेन
Concept: undefined > undefined
अधोलिखितेषु सन्धि कुरुत
बहुशः + नृपः
Concept: undefined > undefined
Advertisements
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
सुप्तः
Concept: undefined > undefined
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
विश्रान्तः
Concept: undefined > undefined
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
दृष्ट्वा
Concept: undefined > undefined
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
अवतीर्य
Concept: undefined > undefined
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
भूयिष्ठम्
Concept: undefined > undefined
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
आदाय
Concept: undefined > undefined
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
विज्ञाप्य
Concept: undefined > undefined
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
वाच्यम्
Concept: undefined > undefined
अपोलिखितश्लोकयो हिन्दी / आइलभाषया अनुवादः कार्यः
कटावदीपकर्माण मणिमादाय भास्वरम् ।
मुवन्यापयमिदं तस्थी सादित्या इव मन्दरः ।।
Concept: undefined > undefined
अधोलिखितेषु सन्धि कुरुत
जरामरणनाशार्य प्रविष्टोऽस्मि तपोवनम् ।
न खलु स्वर्गतर्षण नास्नेहन न मन्युना ।।
Concept: undefined > undefined
' न त्वं शोचितुमर्हसि ' इति पाठस्य सारांशः मातृभाषया लेखनीयः ।
Concept: undefined > undefined
न त्वं ______ अर्हसि ।
Concept: undefined > undefined
स ददर्श ______ आश्रमपदम् ।
Concept: undefined > undefined
जनीभवति भूयिष्ठम् _______ विपर्यये ।
Concept: undefined > undefined
स विस्मयनिवृत्यर्थं ______ च ।
Concept: undefined > undefined
अकालः_______ धर्मस्य ।
Concept: undefined > undefined
विशेष्य - विशेषणयोः योजनं कुरुत -
(क) | भास्करे | (क) | अभिमुखः |
(ख) | जनः | (ख) | भास्वरम् |
(ग) | मणिम् | (ग) | जगच्चक्षुपि |
(घ) | जीविते | (घ) | अभिनिष्कान्तम् |
(ड) | माम् | (ड) | चञ्चले |
Concept: undefined > undefined
अधोलिखितपदानां विपरीतार्यकपदैः मेलनं कुरुत
पदानि | विपरीतार्थकपदानि | ||
(क) | सुप्तः | (क) | चञ्चलः |
(ख) | अवतीर्य | (ख) | रंकः |
(ग) | स्वजनः | (ग) | जागृतः |
(घ) | नृपः | (घ) | आरुह्य |
(ड) | ध्रुवः | (ड) | परजनः |
Concept: undefined > undefined