मराठी

SSC (English Medium) इयत्ता १० वी - Maharashtra State Board Question Bank Solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
< prev  61 to 80 of 1154  next > 

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
चरणविकल: ______ _____
[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्रियासिद्धिः ______ _____
[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

Advertisements

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सकोपम् ______ _____
[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रयागक्षेत्रम् ______ _____
[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

प्रश्ननिर्माणं कुरुत।
सुगत एवाधिकतम मूल्यं मह्यं दद्यात् ।

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

प्रश्ननिर्माणं कुरुत।
भगवत: वदनं धाम्ना राजते स्म ।

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत ।
त्वं किम् इच्छसि ? (त्वम्’ इत्यस्य स्थाने ‘भवान्’ इति योजयत ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत।

मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत।

शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत ।
सुदासः सुगतचरणाभ्यां कमलं समर्पितवान् । (वाच्यपरिवर्तनं कुरुत ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत ।
अहं विपुलं धनं प्राप्नुयाम् । (लकारं लिखत ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसार कृती: कुरुत ।
अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसार कृती: कुरुत।

त्वया किं दृष्टम्‌? (वाच्य परिवर्तनं कुरुत।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसार कृती: कुरुत ।
वयं तु केवलं तस्य महाभागस्य नामधेयं जानीमः ।
(वाक्यम् एकवचने परिवर्तयत ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसार कृती: कुरुत ।

महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति। (वाक्यम् एकवचने परिवर्तयत ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसार कृती: कुरुत।

भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।) 

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसार कृती: कुरुत ।
वयं महाभागस्य नामधेयं जानीमः । (वाच्यपरिवर्तनं कुरुत ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ब्रह्मभ्याम् ______ तृतीया
[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined
ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा
[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined
< prev  61 to 80 of 1154  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (English Medium) इयत्ता १० वी Question Bank Solutions
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Algebra
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी English
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी English (Second/Third Language)
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Geography
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Geometry Mathematics 2
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Hindi
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Hindi - Composite [हिंदी - संयुक्त]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी History and Political Science
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Science and Technology 1
Question Bank Solutions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Science and Technology 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×