English

SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] - Maharashtra State Board Important Questions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
< prev  21 to 40 of 92  next > 

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।

पक्षिणां बलम्‌ आकाशं, बालानां रोदनं बलम्‌। 
दुर्बलस्य बलं राजा, मत्स्यानाम्‌ उदकं बलम्‌ ||

Appears in 2 question papers
Chapter: [0.19] वाचनकौशलम्।
Concept: अपठितम्

चित्रं दृष्टवा नामानि लिखत।

__________
Appears in 1 question paper
Chapter: [0] सुगमसंस्कृतम् :।
Concept: चित्रपदकोष:।

चित्र दृष्टवा नामानि लिखत।

__________
Appears in 1 question paper
Chapter: [0] सुगमसंस्कृतम् :।
Concept: चित्रपदकोष:।

चित्र दृष्ट्वा नामानि लिखत।

__________
Appears in 1 question paper
Chapter: [0] सुगमसंस्कृतम् :।
Concept: चित्रपदकोष:।

समय-स्तम्भमेलनं कुरुत।

'अ' 'आ'
(1) पञ्चोन-षड्वादनम्‌ १.३५
(2) सपाद-सप्तवादनम्‌ ४.३०
(3) सार्ध-चतुर्वादम्‌ ५.५५
(4) पञ्चत्रिंशदधिक-एकवादनम्‌ ७.१५
Appears in 1 question paper
Chapter: [0] सुगमसंस्कृतम् :।
Concept: समयः।

माध्यमभाषया उत्तरत।

धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम्‌ अकरोत्‌?

Appears in 1 question paper
Chapter: [0.01] आद्यकृषक : पृथुवैन्यः। (गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।

Appears in 1 question paper
Chapter: [0.01] आद्यकृषक : पृथुवैन्यः। (गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

किञ्चित्कालानन्तरं शृगाल: मृगम्‌ अवदत्‌ , 'वनेऽस्मिन्‌ एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्‌।' तथा कृते मृग: प्रत्यहं तत्र गत्वा सस्यम्‌ अखादत्‌। तद्‌ दृष्ट्वा एकस्मिन्‌ दिने क्षेत्रपतिना पाश: योजित:। तत्रागत: मृग:  पाशैर्बद्ध:। सः अचिन्तयत्‌, “इदानीं मित्राण्येव शरणं मम।” दूरात्‌ तत्‌ पश्यन्‌ जम्बूक: मनसि आनन्दितः। सोऽचिन्तयत्‌, “फलितः मे मनोरथ:। इदानी प्रभूतं भोजनं प्राप्स्यामि।” मृगस्तं दृष्ट्वा अब्रवीत्, “मित्र, छिन्धि तावन्मम बन्धनम्‌। त्रायस्व माम्‌।'' जम्बूको दूरादेवावदत्‌, “मित्र, टृढोऽयं बन्ध :। स्नायुनिर्मितान्‌ पाशानेतान्‌ कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा स: समीपमेव वृक्षस्य पृष्टतः निभृतं स्थितः।

प्रदोषकाले मृगमन्विष्यन्‌ काकस्तत्रोपस्थित:। मृगं तथाविधं दृष्ट्वा स उवाच, “सखे ! किमेतत्‌ ? मृगेणोक्तम्‌, “सुहृद्वाक्यस्य अनादरात्‌ बद्धोऽहम्‌। उक्तं च-

सुहदां हितकामानां य: शुणोति न भाषितम्‌।
विपत्‌ सन्निहिता तस्य स: नर: शत्रुनन्दनः।।"

काक: अब्रुत, “स वञ्चक : क्वास्ते?” मृगेणोक्तम्‌, “मन्मांसार्थी तिष्ठत्यत्रैव।” काक: उक्तवान्‌, “उपायस्तावत्‌ चिन्तनीय:।”

(1) अवबोधनम्‌। (4 तः 3)     

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।   1

  1.  एकस्मिन्‌ दिने ______ पाशः योजितः। (क्षेत्रपतिना/जम्बूकेन)
  2. फलितः  मे ______। (कार्यभाग:/मनोरथ:)

(ख) पूर्णवाक्येन उत्तरं लिखत।   1

क्षुद्रबुद्धि: कुतर निभृतं स्थितः ?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।   1

क्षेत्रम्‌ आगत: शृगालः पाशैर्बद्धः।

(घ) एषः गद्यांशं: कस्मात्‌ पाटात उद्धूत: ?    1

(2) शब्दज्ञानम्‌।   (3 तः 2) 

(क) लकारं लिखत।   1

इदानीं प्रभूतं भोजनं प्राप्स्यामि

(ख) सन्धिविग्रहं कुरुत।   1

वनेऽस्मिन् = ______ + ______।

(ग) प्रश्न निर्माणं कुरुत।   1

प्रदोषकाले मृगमन्विष्यन्‌ काक: तत्रोपस्थितः।

(3) पृथक्करणम्‌।   2

क्रमेण योजयत।

  1. क्षेत्रपतिना पाशयोजनम्‌।
  2. शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्‌।
  3. मृगस्य पाशबन्धनम्‌।
  4. मृगस्य प्रत्यहं क्षेत्रं गमनम्‌।
Appears in 1 question paper
Chapter: [0.02] व्यसने मित्रपरीक्षा। (गद्यम्)
Concept: व्यसने मित्रपरीक्षा।

माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

अन्वयं पूरयत।

अल्पानाम्‌ ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

तालिकापूर्तिं कुरुत। 

नामतालिका। 

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ मालाभ्याम्‌ ______ तृतीया
भगवते ______ ______  चतुर्थी
______ ______  जन्मसु सप्तमी
Appears in 1 question paper
Chapter: [0.032] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

तालिकापूर्तिं कुरुत ।

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
______ इमौ ______ प्रथमा
कस्मात्‌ ______ ______ पञ्चमी
______  ______  तासु   सप्तमी
Appears in 1 question paper
Chapter: [0.032] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

तालिकापूर्तिं कुरुत।

क्रियापदतालिका।

लकार: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ पुरुष:
लृट् ______ ______ द्रक्ष्यन्ति प्रथम: पुरुष: 
लङ् आसी: ______ ______ मध्यम: पुरुष: 
लट्‌ ______ लिखावः ______ उत्तम: पुरुष:
Appears in 1 question paper
Chapter: [0.032] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

माध्यमभाषया उत्तरत।

सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?

Appears in 1 question paper
Chapter: [0.04] अमूल्यं कमलम्। (गद्यम्)
Concept: अमूल्यं कमलम्।

माध्यमभाषया उत्तरं लिखत।

‘तण्डुलान् आनय’ इति पिता अर्णवं किमर्थम् आदिष्टवान्?

Appears in 1 question paper
Chapter: [0.05] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।

समानार्थकशब्दान् लिखत।

पिता - ______

Appears in 1 question paper
Chapter: [0.05] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।

समानार्थकशब्दान् लिखत।

सूर्यः - ______ 

Appears in 1 question paper
Chapter: [0.05] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।

विरुद्धार्थक शब्दान्‌ लिखत।

अनित्यः × ______

Appears in 1 question paper
Chapter: [0.05] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।
< prev  21 to 40 of 92  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Important Questions
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Geography [भूगोल]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Hindi [हिंदी]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] History and Political Science [इतिहास और राजनीति विज्ञान]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Mathematics 1 - Algebra [गणित १ - बीजगणित]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Mathematics 2 - Geometry [गणित २ - ज्यामिति]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Science and Technology 1 [विज्ञान और प्रौद्योगिकी १]
Important Questions for Maharashtra State Board SSC (Hindi Medium) 10th Standard Board Exam [१० वीं कक्षा] Science and Technology 2 [विज्ञान और प्रौद्योगिकी २]
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×