Advertisements
Advertisements
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
आधप्राय - ______
Concept: undefined > undefined
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
मूर्ध्नि - ______
Concept: undefined > undefined
Advertisements
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
निःश्रेयसम् - ______
Concept: undefined > undefined
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
विचक्षणः- ______
Concept: undefined > undefined
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
बलस्य - ______
Concept: undefined > undefined
विपरीतार्थमेलनं क्रियताम्
(क) | एकः | शनैः |
(ख) | क्षिप्रम् | मूर्ख |
(ग) | पण्डितः | लघु |
(घ) | महत् | बहु |
Concept: undefined > undefined
सन्धिविच्छेद क्रियताम् –
भृत्याश्च =______
Concept: undefined > undefined
सन्धिविच्छेद क्रियताम्
अनुरक्तश्च - ______
Concept: undefined > undefined
सन्धिविच्छेद क्रियताम्
घृष्टश्च - ______
Concept: undefined > undefined
सन्धिविच्छेद क्रियताम् –
शूरश्च - ______
Concept: undefined > undefined
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
पतितम्
Concept: undefined > undefined
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
आधप्राय।
Concept: undefined > undefined
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
मन्त्रिणः।
Concept: undefined > undefined
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
पण्डिता
Concept: undefined > undefined
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत
मेधावी
Concept: undefined > undefined
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत
दातव्यमू
Concept: undefined > undefined
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत
स्मृतः
Concept: undefined > undefined
बिलान्निष्क्रम्य नकुलः किं कथयति?
Concept: undefined > undefined
उञ्छवृत्तिर्द्विजः कुत्र न्यवसत्?
Concept: undefined > undefined