English

Science (English Medium) Class 11 - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit (Core)
< prev  81 to 100 of 528  next > 

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

राज्ञः द्वारे = ______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

सता सन्निधानेन = ______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

Advertisements

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

काञ्चनस्य संसर्गात् = ______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

अर्थस्य आगमः = ______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

जीविताय इदम् = ______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

न रोगिता = ______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

अर्थम् करोति या सा = ______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि

विग्रहपदानि समस्तपदानि
यथा- विद्यायाः आगमः ______
राज्ञः द्वारे ______
सता सन्निधानेन  ______
 काञ्चनस्य संसर्गात् ______
अर्थस्य आगमः ______
जीविताय इदम् ______
न रोगिता ______
अर्थम् करोति या सा ______
[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

प्राप्ते = ______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

प्रवीणताम् =______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

वृत्तिः = ______

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

नियते = ______।

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

हातव्याः = ______।

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अयं पाठः कस्माद् ग्रन्थात् सङ्कलितः कश्च तस्य प्रणेता?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

शिशिरे किं किं वर्जनीयम्?

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

कति ऋतवः भवन्ति? कानि च तेषां नामानि?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

 शिशिरे किं किं वर्जनीयम्?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

 वसन्ते कायाग्निं कः बाधते?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

 ग्रीष्मे कीदृशम् अन्नपानं हितं भवति?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

कस्मिन् ऋतौ पवनादयः कुप्यन्ति?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined
< prev  81 to 100 of 528  next > 
Advertisements
Advertisements
CBSE Science (English Medium) Class 11 Question Bank Solutions
Question Bank Solutions for CBSE Science (English Medium) Class 11 Biology
Question Bank Solutions for CBSE Science (English Medium) Class 11 Chemistry
Question Bank Solutions for CBSE Science (English Medium) Class 11 Computer Science (C++)
Question Bank Solutions for CBSE Science (English Medium) Class 11 Computer Science (Python)
Question Bank Solutions for CBSE Science (English Medium) Class 11 English Core
Question Bank Solutions for CBSE Science (English Medium) Class 11 English Elective - NCERT
Question Bank Solutions for CBSE Science (English Medium) Class 11 Entrepreneurship
Question Bank Solutions for CBSE Science (English Medium) Class 11 Geography
Question Bank Solutions for CBSE Science (English Medium) Class 11 Hindi (Core)
Question Bank Solutions for CBSE Science (English Medium) Class 11 Hindi (Elective)
Question Bank Solutions for CBSE Science (English Medium) Class 11 History
Question Bank Solutions for CBSE Science (English Medium) Class 11 Mathematics
Question Bank Solutions for CBSE Science (English Medium) Class 11 Physics
Question Bank Solutions for CBSE Science (English Medium) Class 11 Political Science
Question Bank Solutions for CBSE Science (English Medium) Class 11 Psychology
Question Bank Solutions for CBSE Science (English Medium) Class 11 Sanskrit (Core)
Question Bank Solutions for CBSE Science (English Medium) Class 11 Sanskrit (Elective)
Question Bank Solutions for CBSE Science (English Medium) Class 11 Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×