हिंदी

5-7 वाक्यात्मकं निबन्धं लिखत । मम प्रिया भाषा । -

Advertisements
Advertisements

प्रश्न

5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा। 

लेखन कौशल

उत्तर

मम प्रिया भाषा संस्कृतमस्ति। संस्कृतम् एकः वेदमूलकः भाषा अस्ति यस्य विशेषतः शब्दसंग्रहेण निर्मितः भवन्ति। संस्कृतस्य भाषणं सुगमं च समर्थं च अस्ति। संस्कृतस्य विशिष्टं च शक्तिः अस्ति यत्र सर्वे शब्दाः निर्दिष्टार्थकाः भवन्ति।

संस्कृतस्य विविधं संस्कृताभिधानं विवरणं च अस्ति। संस्कृतभाषायां स्वयं लिखनं च समर्थं भवति। संस्कृतभाषा एकः अतिसुंदरं विविध विविध साहित्यं च आत्मानं संचयार्हमस्ति। संस्कृतभाषायां स्वयं शब्दानुशासनं कृत्वा सरलं भाषणं कृत्वा विवेकवान् भवति। संस्कृतभाषायां सर्वथा आर्थिकं व्यवस्थापनं च समर्थं भवति।

संस्कृतभाषायां संस्कृतसाहित्यं निर्मितं भवति यत्र भगवत्कारः व्यासः, कालिदासः, भवभूति च अस्माकं श्रेष्ठकर्तारः सन्ति।

संस्कृतभाषायां अनेकं साहित्यं लोकप्रियं भवति यत्र महाकवः वाल्मीकिः, भगवद्गीता, रामायणम्, महाभारतम् च अस्ति। संस्कृतभाषा एकः विविधं अनुभवं आत्मानं सुलभं दर्शयति यत्र संस्कृतभाषया वाणी श्रवणं कृत्वा चित्रं च निर्मितं भवति।

संस्कृतभाषा एकः अत्यन्तं संस्कृतं भाषा अस्ति यत्र भाषायां समस्तानां शब्दानां अर्थसम्बन्धः स्पष्टः भवति। संस्कृतभाषा समस्त धर्मानुष्ठानानां आधारभूता भवति। आधुनिक विज्ञानं, पाश्चात्यकवित्वं च संस्कृतभाषया अनुभवं प्राप्तवन्ति। संस्कृतभाषा एकः सदासर्वदा जीवतु यथार्थं भारतीयाणां संस्कृतिकं विराजति।

shaalaa.com
निबन्धलेखनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×