हिंदी

आशयं स्पष्टीकुरुत- अहं पुराणप्रवचनं न करोमि। सङ्गीतं गायामि। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

आशयं स्पष्टीकुरुत-

अहं पुराणप्रवचनं न करोमि। सङ्गीतं गायामि।

संक्षेप में उत्तर

उत्तर

राजा सोच रहा था कि सुब्बण्ण अपने पिता की तरह पुराणकथा ही करता होगा, अतः उसने स्पष्ट रूप से पूछ ही लिया कि क्या तुम अपने पिता की तरह पुराण कथा ही करते हो। उसके प्रश्न का उत्तर देता हुआ निर्भीक बालक सुब्बण्ण कहता है-

मैं पुराणकथा नहीं करता अपितु मैं तो संगीत गाता हूँ।
इस प्रकार सुब्बण संगीत सुनाता है अन्य कुछ नहीं।

shaalaa.com
सङ्गीतानुरागी सुब्बण्ण:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: सङ्गतणुरागी सुब्बण्णः - अभ्यासः [पृष्ठ ४९]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 8 सङ्गतणुरागी सुब्बण्णः
अभ्यासः | Q 4. (क) | पृष्ठ ४९

संबंधित प्रश्न

सुब्बणस्य सहजाभिलाषः कस्मिन् आसीत्?


पुराणिकशास्त्री केन सह राजभवनम् अगच्छत्?


पुराणिकशास्त्री स्वपुत्रेण किं गापयामास?


पुराणप्रवचनं पृण्वन् सुब्बण्णः महाराजं कथं पश्यति स्म?


महाराजस्य विस्मयकारणं किम् आसीत्?


राजा बालं किम् अपृच्छत्?


परितुष्टः राजा बालाय किम् अयच्छत्?


राज्ञः कथनान्तरं शास्त्री तत्पुत्रः च कुत्र अगच्छताम्?


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

सुब्बण्णस्य सङ्गीतेऽमिलाषः राजभवने संवृत्तया सङ्गत्या दृढीबभूव।


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

तच्छुत्वा तत्रत्याः सर्वे पर्यनन्दन्।


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

 सभागतो राजा पुराणम् आकर्णयति स्म।


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

सुब्बणस्य पितुः पार्श्वे महाराजं सविस्मयं पश्यति स्म।


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

महाराजस्य मुखे तिलकालङ्कारः आसीत्।


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

राजा बालाय सताम्बूलम् उत्तरीयवस्त्रम् अयच्छत्।


विशेष्यैः सह विशेषणानि संयोज्य मेलयत-

विशेषण विशेष्य
संवृत्तया  श्मश्रुकूर्चम्‌
समागतः  श्लोक:
सविस्मयम्‌ मुखम्‌ 
सुन्दरम्‌ गण्डस्थलस्य 
विशालस्य सड्गत्या
कण्ठस्थ महाराजम्‌
शोभावहम्‌ राजा

आशयं स्पष्टीकुरुत-

त्वं मेधावी असि सुष्ठु सङ्गीतं शिक्षित्वा सम्यक् गातुं भवान् अभ्यस्तु।


कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ दिने पुराणिकशास्त्री राजवभवनम् अगच्छत्। (एक)


कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 ______पार्श्वे उपविष्टः सुब्बण्णः महाराज सविस्मयं पश्यति स्म।


कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

राजा ______ सम्बोध्य पर्यपृच्छत्। (बाल)


कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वं ______ असि। (मेधाविन्)


कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

पारितोषिकं ______ वयं दास्यामः। (भवत्)


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

साकम्।


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

पार्वे।


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

सुष्ठु।


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

सम्यक।


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

पुनः।


पाठात् विलोमपदानि चित्वा लिखत- 

आगत्य - ______


पाठात् विलोमपदानि चित्वा लिखत- 

अत्रतयाः - ______


पाठात् विलोमपदानि चित्वा लिखत- 

परागतः - ______


पाठात् विलोमपदानि चित्वा लिखत- 

उदतरत् - ______


पाठात् विलोमपदानि चित्वा लिखत- 

प्रारब्धे - ______


पाठात् विलोमपदानि चित्वा लिखत- 

कदा - ______


पाठात् विलोमपदानि चित्वा लिखत- 

असन्तोषः - ______


पाठात् विलोमपदानि चित्वा लिखत- 

अल्पम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×