हिंदी

आसीत्‌ सुदासो नाम कश्चिदुद्यानपालः। तस्य तडागे कदाचित्‌ सत्यपि शिशिर-ऋतावेकं पद्यं व्यकसत्‌, व्योम्नीव बालसूर्यबिम्बम्‌। सोऽचिन्तयत्‌, ‘अहो महिमा परमात्मनः, - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांश पठित्वा निर्दिष्टाः कृती: कुरुत।

आसीत्‌ सुदासो नाम कश्चिदुद्यानपालः। तस्य तडागे कदाचित्‌ सत्यपि शिशिर-ऋतावेकं पद्यं व्यकसत्‌, व्योम्नीव बालसूर्यबिम्बम्‌। सोऽचिन्तयत्‌, ‘अहो महिमा परमात्मनः, यदेतादृशे कालेऽतिशीते विभूषितो मे तडाग एतस्य सरसिजस्य विकासेन। एतत्‌ सरसिजं विक्रीयाहं विपुलं धनं प्राप्नुयाम्‌’ इति। एवं सञ्चिन्त्य स तद्‌ विक्रेतुं राजसद्यन: पुरतः स्थित:। अत्रान्तरे तेनैव अध्वना कश्चित्‌ श्रीमान्‌ सार्थवाह: समायातः। सोऽवदत्‌, ‘भद्र, भगवान्‌ सुगत: सम्प्रत्येतस्मिन्नगरे वसति। महात्मन: तस्य पूजार्थमिदं कमलमभ्यर्थये। तत्कियता मूल्येन ददासि?’ उद्यानपालोऽब्रवीत्‌ ‘एकेन सुवर्णनाणकेन’। अथ स सार्थवाह: यावत्तत्‌ कमलं क्रेतुमिच्छति, तावदेवापरो धनवान्‌ श्रेष्ठी अपि सुगतदर्शनार्थं गच्छन्‌ तत्र समुपस्थित:। नीरजमूल्यं पृच्छन्तं तं श्रेष्ठिनम्‌ उद्यानपालोऽब्रूत ‘एष महाभाग एकं सुवर्णनाणकम्‌ एतस्यार्थे दातुमिच्छति’। श्रेष्ठी अगदत्‌, ‘अहं दश सुवर्णनाणकानि यच्छामि’। सार्थवाहोऽभणत्‌, ‘अहं शतं सुवर्णनाणकानि प्रयच्छामि’। तयोर्विवादं श्रुत्वा सुदासो व्यमृशत्‌ ‘यस्य कृते एतौ कमलमेतत्‌ क्रेतुमिच्छत:, नूनं स सुगत एवाधिकतमं मूल्यं मह्यं दद्यात्‌’ इति। अतः स उद्यानपालस्तावभाषत ‘नैतद्‌ भो विक्रेतुमिच्छामि’ इति।

(1) अवबोधनम्‌। (4 तः 3)       (3)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।       (1)

सुदास: राजसद्यन: पुरत: स्थितः यतः ______।

  1. सः सरसिजं विक्रेतुम्‌ इच्छति स्म।
  2. सः राजानं द्रष्टुम्‌ इच्छति स्म।

(ख) कः कं वदति?       (1)

“भद्र, भगवान्‌ सुगत: सम्प्रत्येतस्मिन्नगरे वसति।”

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।       (1) 

सुदासस्य तडागे ग्रीष्म-ऋतौ एकं पद्यं व्यकसत्‌। 

(घ) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।       (1)

नूनं स सुगत: एवाधिकतमं मूल्यं मह्यं दद्यात्‌। 

(2) शब्दज्ञानम्‌। (3 तः 2)        (2)

(क) 2 हेत्वर्थक-धातुसाधित-तुमन्त अव्यये चित्वा लिखत।       (1)

(ख) मेलनं कुरुत।       (1)

विशेषणम्‌     विशेष्यम्‌
विपुलं काले।
अतिशीते तडागे।
  धनम्‌।

(ग) उत्तरपदं लिखत।       (1)

  1. कश्चिदुद्यानपाल: = कश्चित्‌ + ......। 
  2. व्योम्नीव = व्योम्नि + ......। 

(3) पृथक्करणम्‌।          (2)

क्रमेण योजयत।

  1. श्रेष्ठिनः सार्थवाहस्य च विवाद:।
  2. शिशिर-ऋतौ पद्यस्य विकासः।
  3. सुदास: विक्रयणार्थं राजसद्मन: पुरत: स्थित:।
  4. सुदासस्य धनप्राप्तेः इच्छा।
आकलन

उत्तर

(1) 

(क) सुदास: राजसद्यन: पुरत: स्थितः यतः सः सरसिजं विक्रेतुम्‌ इच्छति स्म

(ख)  सार्थवाहः सुदासं वदति। 

(ग) असत्यम्‌

सुदासस्य तडागे ग्रीष्म-ऋतौ एकं पद्यं व्यकसत्‌। 

(घ) नूनं स: सर्वज्ञ: एवाधिकतमं मूल्यं मह्यं दद्यात्‌।

(2) 

(क) विक्रेतुम्‌, द्रष्टुम्‌

(ख) 

विशेषणम्‌     विशेष्यम्‌
विपुलं धनम्‌।
अतिशीते काले।

(ग) 

  1. कश्चिदुद्यानपाल: = कश्चित्‌ + उद्यानपालः। 
  2. व्योम्नीव = व्योम्नि + इव। 

(3)

  1. शिशिर-ऋतौ पद्यस्य विकासः।
  2. सुदासस्य धनप्राप्तेः इच्छा।
  3. सुदास: विक्रयणार्थं राजसद्मन: पुरत: स्थित:।
  4. श्रेष्ठिनः सार्थवाहस्य च विवाद:।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×