Advertisements
Advertisements
प्रश्न
अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्।
उत्तर
English: King Dilip used to collect taxes from him only for the happiness and prosperity of the subjects.
Hindi: राजा दिलीप प्रजा की सुख-स्मृद्धि के लिए ही उससे कर लेते थे।
APPEARS IN
संबंधित प्रश्न
केषाम् अन्वयः कालिदासेन विवक्षितः?
महीक्षिताम् आद्यः कः आसीत्?
कासां पितरः केवलं जन्महेतवः?
दिलीपः प्रजानां भूत्यर्थं कम् अग्रहीत्?
राजेन्दुः दिलीपः रघूणामन्वये क्षीरनिधौ कः: इव प्रसूतः?
महाकविकालिदासेन वैवस्वतो मनुः महीक्षितां कौदृशः निगदितः?
कालिदासः तनुवाग्विभवः सन् अपि तद्गुणैः कथं प्रचोदितः?
के तं (रघुवंशं) श्रोतुमर्हन्ति?
दिलीपस्य कार्याणाम् आरम्भः कीदशः आसीत्?
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सः प्रजानामेव भूत्यथं बलिम् अग्रहीत्।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्रजानां विनयाधानात् सः पिता आसीत्।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मनीषिणां माननीयः मनुः आसीत्।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शुद्धिमति अन्वये दिलीपः प्रसूतः।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पितरः जन्महेतवः आसन्।
अधोलिखितानां भावार्थं हिन्दी “आंग्ल “संस्कृत रवभावया लिखत-
आगमैः सदृशारम्थः आरम्भसदृशोदयः।
अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-
स पिता पितरस्तासां केवलं जन्महेतवः।
अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-
अनन्यशासनामुवीं शशारैकपुरीमिव।
अधोलिखितानां भावार्थं हिग्वी “आंग्ल “संस्कृत रवभावया लिखत-
यौवने | चपलताम् |
मौनम् | शाषनम् न अकरोत् |
त्याज्यः | अक्षता |
शशास | ग्रद्मः |
क्षता | वार्धके |
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
आगत्य।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
उत्स्रष्टुम्।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
त्याज्यः।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
शिष्टः।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
योगेनान्ते।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
ताभ्यः + बलिम् ।
अधोलिखितेषु प्रकृति-गप्र्यय-विभागः क्रियताम्
शशासैकपुरीमिव ।
अधोलिखितस्य श्लोकद्वयस्य अन्वयं कुरुत-
प्रजानां विनयाधानाद्रक्षणाद्धरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥
अधोलिखितस्य श्लोकद्वयस्य अन्वयं कुरुत-
स वेलावप्रवलयां परिखोकृतसागराम्।
अनन्यशासनामुर्वी शशासैकपुरीमिव
अधोलिखितेषु विशेषण-विशेष्ययोः मेलनं कुरुत-
माननीयः | अङ्गुली |
राजेन्दुः | आर्तस्य |
जन्महेतवः | मनुः |
उरगक्षता | दिलीपः |
तस्य | दिलीपः |
रघुवंशिनः अन्ते केन तनुं त्यजन्ति?
संस्कृतभाषया उत्तरत-
अयं पाठ: कस्मात् ग्रन्थात् सङ़लित:?