Advertisements
Advertisements
प्रश्न
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वे लोग गीत गाएँगी।- ______
उत्तर
ताः गीतानि गास्यन्ति।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
लता गीतं गायति।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
बालिका: अभ्यासं कुर्वन्ति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोगों ने कथा सुनी! - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोग व्यर्थ समय बिताते हो।-______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
अजौ अचरताम् । - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
छात्राः पाठ्म अपठन्। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
बालकाः पाठम् अपठन्। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
अहं कविताम् अस्मरम् | - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोग प्रश्न पूछोगे।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
जनाः कर्मणि लग्नाः स्युः।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
संगीतज्ञाः गायन्तु ।
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
सैनिकाः देशं रक्षन्ति - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम्हें विज्ञान पढ़ना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम दोनों को शिष्ट होना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोगों को दूध पीना चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
चिकित्सकों को ज्ञानी होना चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
न्यायाधीश को न्याय करना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
बच्चे को दौड़ना चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
सभी को शाम को खेलना चाहिए। –______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत -
छात्रों ने पाठ पढ़ा - ____________