Advertisements
Advertisements
प्रश्न
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
तं भूपतिर्भासुरहेमराशिं ............ वज्रभित्रम्।
उत्तर
अस्मिन वाक्ये उत्प्रेक्षा अलङ्कारः अस्ति |
APPEARS IN
संबंधित प्रश्न
रघु: कम् अध्वरम् अनुतिष्ठति स्म?
कौत्स: किमर्थ रघुं प्राप?
रघु: कस्मात् परीवादात् भीत: आसीत्?
कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
यशसा ______ अतिथिं प्रत्युज्जगाम।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
मानधनाग्रयायी ______ तपोधनम् उवाच।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
कुशाग्रबुद्धे! ______ कुशली।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
हे विद्वन! ______ गुरवे कियत् प्रदेयम्।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
कोटीश्चतस्रो दश चाहर।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
माभूत्परीवादनवावतार:।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ अध्वरे।
विग्रह पूर्वकं समासनाम निर्दिशत -
तपोधन:
विग्रह पूर्वकं समासनाम निर्दिशत -
जगदेकनाथ:
विग्रह पूर्वकं समासनाम निर्दिशत -
अनवाप्य
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अर्थी
प्रकृतिप्रत्ययविभाग: क्रियताम् -
मृण्मयम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
शासितुः
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम् -
प्रस्तुतम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवेक्ष्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
द्वौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सुमेरो:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सकाशात्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
मे
अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -
अग्रहीत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
दिदेश
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
उत्सहते
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अर्दति
अधोलिखितानां पदानां विलोम पदानि लिखत -
निःशेषम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
असकृत्
अधोलिखितानां पदानां विलोम पदानि लिखत -
अशुभम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
समस्तम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत-
नृप:
अधोलिखितानां पदानां विलोम पदानि लिखत -
वित्तम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वदान्य:
अधोलिखितानां पदानां विलोम पदानि लिखत -
द्विजराज:
अधोलिखितानां पदानां विलोम पदानि लिखत -
गर्वः
अधोलिखितानां पदानां विलोम पदानि लिखत -
घनः
अधोलिखितानाम् अन्वयं कुरूत
स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:।
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
' यतस्त्वया ज्ञानमशेषमाप्तं लोकेन ........................ चैतन्यमिवोष्णरश्मे:।।
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
शरीरमात्रेण नरेन्द्र! तिष्ठत्र भासि ....................... इवावशिष्ट:॥