हिंदी

अधोलिखितेषु सन्धि कुरुत जरामरणनाशार्य प्रविष्टोऽस्मि तपोवनम् ।न खलु स्वर्गतर्षण नास्नेहन न मन्युना ।। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु सन्धि कुरुत 

जरामरणनाशार्य प्रविष्टोऽस्मि तपोवनम् ।
न खलु स्वर्गतर्षण नास्नेहन न मन्युना ।।

संक्षेप में उत्तर

उत्तर

हिन्दी: मैं (सिद्धार्थ) बुढ़ापे और मृत्यु की शांति के लिए तपोवन में प्रविष्ट हुआ हूँ न कि स्वर्ग (मोक्ष) की इच्छा से, न ही अस्नेह से और न ही क्रोध से अर्थात् केवल जरामरण की शांति के लिए तपोवन आया हूँ।

आइलभाषया: I (Siddhartha) have entered the Tapovana for the peace of old age and death, not out of the desire for heaven (salvation), nor out of affection nor out of anger, that is, I have come only for the peace of old age and death.

shaalaa.com
न त्वं शोचितुमर्हसि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: न त्वं शोचितुमर्हसि - अभ्यासः [पृष्ठ १३]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
अध्याय 2 न त्वं शोचितुमर्हसि
अभ्यासः | Q 5. (ख) | पृष्ठ १३

संबंधित प्रश्न

अयं पाठ: कस्मात् ग्रन्थात् संकलित:?


बुद्धचरितस्य रचयिता कः अस्ति?


नृणां वरः कः अस्ति?


अश्वपृष्ठात् कः अवातरत्?


स्नापयत्रिव चक्षुषा प्रीतः कम् अब्रवीत्?


स्वजनस्य विपर्यये का स्थितिः भवति ?  


महाबाहुः संतप्तमनसे किं ददौ ? 


बुद्धः किमर्थं तपोवनं प्रविष्टः ?


त्वं कीदृशं मां न शोचितुमर्हसि ?


कस्मिन् सति कस्य अकालः नास्ति ?


अधोलिखितेषु सन्धि कुरुत 

त्यागात् + न 


अधोलिखितेषु सन्धि कुरुत 

च + एव 


अधोलिखितेषु सन्धि कुरुत 

न + अस्नेहेन


अधोलिखितेषु सन्धि कुरुत 

बहुशः + नृपः


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

सुप्तः 


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

विश्रान्तः


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

दृष्ट्वा 


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

भूयिष्ठम्


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

आदाय 


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

 विज्ञाप्य


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

वाच्यम्   


' न त्वं शोचितुमर्हसि ' इति पाठस्य सारांशः मातृभाषया लेखनीयः ।


न त्वं ______ अर्हसि ।


स ददर्श ______ आश्रमपदम् ।


जनीभवति भूयिष्ठम् _______ विपर्यये ।


स विस्मयनिवृत्यर्थं ______ च ।


अकालः_______ धर्मस्य ।


विशेष्य - विशेषणयोः योजनं कुरुत -

(क) भास्करे (क) अभिमुखः
(ख) जनः (ख) भास्वरम्
(ग) मणिम् (ग) जगच्चक्षुपि
(घ) जीविते (घ) अभिनिष्कान्तम्
(ड) माम् (ड) चञ्चले

अधोलिखितपदानां विपरीतार्यकपदैः मेलनं कुरुत

पदानि विपरीतार्थकपदानि
(क) सुप्तः (क) चञ्चलः
(ख) अवतीर्य (ख) रंकः
(ग) स्वजनः (ग) जागृतः
(घ) नृपः (घ) आरुह्य
(ड) ध्रुवः (ड) परजनः

 उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
आदित्येन सह ______

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
स्वर्गाय तर्षः ______

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
न काल : _____

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
महान्तौ बाहू यस्य सः ______

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
वसुधायाः अधिपः ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×