Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
"चलभाषियन्त्रम्" वर्तमानयुगस्य जीवनम् एव वर्तते। अस्य मुख्यं प्रयोजनं दूरस्थेन जनेन सह वार्तालापः इति, परम् अद्य अस्माकं जीवनशैली एव अनेन पूर्णतया प्रभाविता वर्तते। अधुना अनेन केवलं वार्ता एव न भवति अपितु वार्तया सहैव वयं प्रियजनं द्रष्टुम् अपि सक्षमाः। अपि च ईमेल-फेसबुक-व्हाटसएप-माध्यमैः वार्ता सुकरा भवति। अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव जनाः सरलतया वाहनं प्राप्नु वन्ति। यदि कदापि वयं मार्ग विस्मरामः तदा उचितं मार्ग प्रदर्शयितुम् अपि इदम् श्रेयस्करम्। नं केवलमेतदेव अपितु एतत् यन्त्रं विभिन्नाभिः क्रीडाभिः मनोरञ्जनं चापि करोति, अतः बालाः, वृद्धा, युवकाः सर्वे एव एतस्य यन्त्रस्य दासाः अभवन्। अधुना तु इदं यन्त्रं मित्रं, विद्यालयः, मार्गदर्शकः च सर्वमपि अभवत्। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- वर्तमानयुगस्य जीवनम् किं वर्तते?
- के सरलतया वाहनं प्राप्नुवन्ति?
- एतत् यन्त्रं काभिः मनोरञ्जनं चापि करोति?
(ब) पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्) 4
- अद्य चलभाषियन्त्रेण का प्रभाविता वर्तते?
- अधुना वार्ता कैः सुकरा भवति?
- के एतस्य यन्त्रस्य दासाः अभवन्?
(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(द) यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) 3
- 'करोति' इत्यस्याः क्रियायाः कर्तृपदं किम्?
- 'सुकरा' इति पदस्य विशेष्यं गद्यांशात् चित्वा लिखत्।
- 'हितकरम्' इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
- अनुच्छेदे 'कठिनतयो' पदस्य कः विपर्ययः आगतः?
आकलन
उत्तर
(अ)
- चलभाषियन्त्रम्
- जनाः
- विभिन्नक्रीडाभिः
(ब)
- अद्य चलभाषियन्त्रेण अस्माकं जीवनशैली पूर्णतया प्रभाविता वर्तते।
- अधुना वार्ता ईमेल-फेसबुक-व्हाटसएप-माध्यमैः सुकरा भवति।
- बालाः, वृद्धाः, युवकाः सर्वे एवं एतस्य यन्त्रस्य दासा अभवन्।
(स) 'चलभाषियन्त्रं'
(द)
- यन्त्रं
- वार्ता
- श्रेयस्करम्
- सरलतया
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?