हिंदी

अधोलिखितं नाटयांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत - वनस्य दृश्यम्‌। समीपे एवैका नदी अपि बहति। एकः सिंह विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं नाटयांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

वनस्य दृश्यम्‌। समीपे एवैका नदी अपि वहति। एकः सिंहः विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात्‌ वृक्षात्‌ अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति। एवमेव वानराः वारं वारं सिंह तुदन्ति। क्रुद्धः सिंह इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एवं तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून्‌ दृष्ट्वा पृच्छति।

(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्‌)           1

  1. कस्य दृश्यम्‌ अस्ति?
  2. के सिंह तुदन्ति?
  3. वनस्य समीपे का बहति?

(ब) पूर्णवाक्येन उत्तरतः (केवलं प्रश्नद्वयम्‌)            2

  1. यदा सिंहः, विश्राम्यते तदा किम्‌ अभवत्‌?
  2. विविधाः पक्षिणः किं दृष्टवां हर्षमिश्रितं कलरवं कुर्वन्ति?
  3. वनराजः किमर्थं क्रुद्धः अभवत्‌?
आकलन

उत्तर

(अ) 

  1. वनस्य 
  2. वानराः 
  3. नदी 

(ब) 

  1. यदा सिंहः विश्राम्यते तदा एकः वानरः आगत्य तस्य पुच्छं धुनोति।
  2. विविधां: आक्षिणः सिंहस्य एतादृशी दशां दृष्टवा हर्षमिश्रितं कलरवं कुर्वन्ति।
  3. वानराः वारं वारं सिंहं तुदन्ति एतदर्थम्‌ वनराजः क्रुद्धः अभवत्‌।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Set 4 - Term 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×