Advertisements
Advertisements
प्रश्न
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
आपीयमानं ।
उत्तर
आपीयमानं - प्रतिदिनं आपीयमानं दुग्धं हित कर्म भवति |
APPEARS IN
संबंधित प्रश्न
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
पूरयित्वा ।
जातकमालायाः लेखकः कः?
कथायां वर्ति जन्मनि बोधिसत्त्वः कः बभूव?
महासत्त्वः मीनानां कै: परमनुग्रहम् अकरोत्?
बोधिसत्त्वः किमर्थ चिन्तामकरोत्?
आकाशे अकाला अपि के प्रादुरभवन्?
अस्माभिः कुत्र प्रयतितव्यम्?
शक्रः केषां राजा आसीत्?
बोधिसत्वः परहितसुखसाधने ______ अभवत्।
तत्रस्थिताः मीनाः जलाभावात् ______ इव सञ्जाताः।
तत् ______ तोयसमृद्धिमवाप।
सप्रसङ्क व्याख्या कार्या ।
अस्मद्व्यसनसङ्कृष्टाः समायान्ति नो द्विषः।
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
आपीयमानम् ।
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
अवेक्ष्य ।
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
स्पर्धमानम् |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
समापीड्यमानम् |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
निःश्वस्य |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
अभिगम्य |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
संराधयन् |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
विमृशन् |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
समुल्लोकयन् |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
कस्मिश्चित् ।
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
भाग्यवैक्ल्यात् |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
विमृशन् |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
अभिगम्य |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
प्रयतितव्यम् |
पर्यायवाचकं लिखत ।
पक्षी - ______
पर्यायवाचकं लिखत ।
प्रत्यहम्, = ______
पर्यायवाचकं लिखत ।
आपद् - ______
पर्यायवाचकं लिखत ।
पर्जन्यः - ______
अधोलिखितवाक्येषु उपमानानि योजयत ।
______ इव मीनानां परमानुग्रह चकार।
अधोलिखितवाक्येषु उपमानानि योजयत ।
______ इव तोयं प्रत्यह क्षीयते |
अधोलिखितवाक्येषु उपमानानि योजयत ।
______ इव इमे पयोदाः क्षरन्ति |
अधोलिखितवाक्येषु उपमानानि योजयत ।
______ इव नवसलिलेन सरः परिपूर्णं न जातम्।
अधोलिखितवाक्येषु उपमानानि योजयत ।
सरः ग्रीष्मकाले ______ इव सञ्जातम्।