हिंदी

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ । आपीयमानं । - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

आपीयमानं ।

एक पंक्ति में उत्तर

उत्तर

आपीयमानं - प्रतिदिनं आपीयमानं दुग्धं हित कर्म भवति  |

shaalaa.com
परोपकाराय सतां विभूतयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: परोपकाराय सतां विभूतय: - अभ्यासः [पृष्ठ १८]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 3 परोपकाराय सतां विभूतय:
अभ्यासः | Q 6.3 | पृष्ठ १८

संबंधित प्रश्न

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

पूरयित्वा ।


जातकमालायाः लेखकः कः?


कथायां वर्ति जन्मनि बोधिसत्त्वः कः बभूव?


महासत्त्वः मीनानां कै: परमनुग्रहम्‌ अकरोत्‌?


बोधिसत्त्वः किमर्थ चिन्तामकरोत्‌?


आकाशे अकाला अपि के प्रादुरभवन्‌?


अस्माभिः कुत्र प्रयतितव्यम्‌?


शक्रः केषां राजा आसीत्‌?


बोधिसत्वः परहितसुखसाधने ______ अभवत्‌।


तत्रस्थिताः मीनाः जलाभावात्‌ ______ इव सञ्जाताः।


तत् ______ तोयसमृद्धिमवाप।


सप्रसङ्क व्याख्या कार्या ।

 अस्मद्व्यसनसङ्कृष्टाः समायान्ति नो द्विषः।


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

आपीयमानम्‌ ।


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

अवेक्ष्य ।


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

स्पर्धमानम्‌ |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

समापीड्यमानम्‌ |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

निःश्वस्य |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

अभिगम्य | 


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

संराधयन्‌  |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

विमृशन्‌ |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

समुल्लोकयन्‌  |


अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

कस्मिश्चित्‌ ।


अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

भाग्यवैक्ल्यात्  |


अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

विमृशन्  |


अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

अभिगम्य 


अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

प्रयतितव्यम्‌  |


पर्यायवाचकं लिखत ।

पक्षी - ______


पर्यायवाचकं लिखत ।

प्रत्यहम्‌, = ______


पर्यायवाचकं लिखत ।

आपद्‌ - ______


पर्यायवाचकं लिखत ।

पर्जन्यः - ______


अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव मीनानां परमानुग्रह चकार।


अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव तोयं प्रत्यह क्षीयते |


अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव इमे पयोदाः क्षरन्ति |


अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव नवसलिलेन सरः परिपूर्णं न जातम्‌।


अधोलिखितवाक्येषु उपमानानि योजयत ।

सरः ग्रीष्मकाले ______ इव सञ्जातम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×