हिंदी

अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत- सा गीतं गायति।तया _________ गीयते। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

सा गीतं गायति।
तया ______ गीयते।

रिक्त स्थान भरें

उत्तर

तया गीतं गीयते।

shaalaa.com
वाच्‍यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: वाच्यम् - अभ्यासः [पृष्ठ ८७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 11 वाच्यम्
अभ्यासः | Q 2. (iii) | पृष्ठ ८७

संबंधित प्रश्न

अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 बालकः पायसं खादति।
______ पायसः खाद्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 त्वं किं शृणोषि?
______ किं श्रूयते?


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

 आवां चित्राणि पश्यावः।
______ चित्राणि दृश्यन्ते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

बालकौ धावतः।
______ धाव्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

वानरः कूर्दति।
______ कूर्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

गजः शनैः शनैः चलति।
______ शनैः शनैः चल्यते।


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

अहं शाटिकां क्रीणामि।
______ शाटिका क्रीयते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

सः पाषाणं त्रोटयति।
तेन ______ त्रोट्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

पिता फलानि आनयति।
पिता ______ आनीयन्ते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

नीलिमा पाठं स्मरति।
नीलिमया ______ स्मर्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

अहं गृहं गच्छामि।
मया ______ गम्यते।


अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

आवां लेखान् लिखावः।
आवाम्यां ______ लिख्यन्ते।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

 त्वं फलानि खादसि।
त्वया फलानि ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

अहं श्रान्तः भवामि।
मया श्रान्तः ______।


अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

शिष्यः गुरुं सेवते।
शिष्येण गुरुः ______।


वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - साधु! किं तत्र जना: अपि उत्सवं पश्यन्ति?

रमा - आम्‌, तत्र जनै: अपि ______ दृश्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×