हिंदी

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - देशस्य सेवा सर्वेषां नीति + ठक्‌ कर्तव्यम्‌ भवेत्‌। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

देशस्य सेवा सर्वेषां नीति + ठक्‌ कर्तव्यम्‌ भवेत्‌।

विकल्प

  • नैतिकम्‌ 

  • नैतिकी

  • नैतिकः 

  • नैतिक

MCQ

उत्तर

नैतिकम्‌ 

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×