Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
सुरभिक्चनं श्रुत्वा आखण्डलः दुखितः अभवत्।
विकल्प
अग्निः
वृषभः
इन्द्रः
वरुणदेवः
MCQ
उत्तर
इन्द्रः
व्याख्या:
'सुरभि के वचन सुनकर इन्द्र दुखी हुए' वाक्य में प्रयुक्त आ खण्डलंः' शब्द का पर्याय 'इन्द्रः' उचित है।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?