हिंदी

अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत जीवने नियतं कर्म कुरू। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

जीवने नियतं कर्म कुरू।

एक पंक्ति में उत्तर

उत्तर

द्वितीय विभक्ति एकवचन

shaalaa.com
कर्मगौरवम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: कर्मगौरवम् - अभ्यासः [पृष्ठ ४२]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 4 कर्मगौरवम्
अभ्यासः | Q 6. (ख) | पृष्ठ ४२

संबंधित प्रश्न

संस्कृतभाषया उत्तरत

अकर्मण: कि ज्यायः?


संस्कृतभाषया उत्तरत

बुद्धियुक्त: आसिमन् संसारे के जहाति?


संस्कृतभाषया उत्तरत

केषाम् अनारमभात् पुरषः नैष्कर्म्यं प्राप्नोति?


संस्कृतभाषया उत्तरत

लोक संग्रहम् चिकीर्षु विद्वान् किं कुर्यात्?


नियतं कुरू कर्म त्वं ........ प्रसिद्ध्येदकर्मण: अस्य श्लोकस्य भावार्थ कुरूत| 


'यद्यदाचरति ................. लोकस्तदनुवर्तते' अस्य श्लोकस्य अन्वयं लिखत 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

दुष्कृतम् - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

न्यून:  - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

दुर्गुणै:- ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

कदाचित्- ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

निकृष्ट: - ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

लाभ: - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

कर्मण:   - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

सक्रिय:- ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

 असन्तुष्ट  - ______


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

जहातीह 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

शरीरयात्रापि 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

पुरुषोऽश्नुते


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

लोकस्तदनुवर्तते


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

जनयेद्ज्ञानाम्


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

कृत्वापि 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

सङ्गोऽस्त्वकर्मणि


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

प्रकृतिजैर्गुणै


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत। 

जहाति


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

युज्यस्व


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

कुरू 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

समधिगच्छति 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

अनुवर्तते 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

जनयेत्


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

जोषयेत्


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

कर्मणा एव जनकादय: संसिद्धम आस्थिताः।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

 कर्मणाम् अनारम्भात् पुरुष: नैष्कम्यं न अश्नुते।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

ततो युद्धाय युज्यस्व


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

 कर्मणि एव अधिकारस्ते।


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

शरीरम् -  ______ ______ ______


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

बुद्धि: - ______ ______ ______


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

दुष्कृतम् - ______ ______ ______


कर्म आश्रित्य संस्कृतभाषायां पज्च वाक्यानि लिखत


भावस्पष्ट कुरूत-

यदच्छालाभसन्तुष्ट:
चिकीर्षु लोकसंग्रहम्
मा तो सङ्गस्व्वकर्मणि


प्रकृतिप्रत्ययविभाग: क्रियताम |

प्राप्तैव 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×