हिंदी

अन्वयं पूरयत। अल्पानां ______ अपि संहतिः ______ (विद्यते)। यथा (गुणत्वम्) ______ तृणैः ______ बध्यन्ते।। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अन्वयं पूरयत।

अल्पानां ______ अपि संहतिः ______ (विद्यते)। यथा (गुणत्वम्) ______ तृणैः ______ बध्यन्ते।।

रिक्त स्थान भरें

उत्तर

अल्पानां वस्तुनाम् अपि संहतिः कार्यसाधिका (विद्यते)। यथा (गुणत्वम्) आपन्नैः तृणैः मत्तदन्तिन बध्यन्ते।।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×