Advertisements
Advertisements
प्रश्न
अस्माकं मित्रम् अग्रिमे मासे कन्याकुमारीं गमिष्यति। सः तत्र किं किं करिष्यति इति चिन्तयित्वा वाक्यानि पूरयत।
- अद्वैतः अग्रिमे शनिवासरे यत्रारम्भं ______। (कृ)
- विमानयानेन स तत्र अन्येद्युः ______। (प्र + आप्)
- प्रथमं कन्याकुमारीस्थितं देवालयं सः ______। (दृश्-पश्य्)
- तस्मात् समुद्रतीरं ______। (या)
- तत्रस्थं सूर्यास्तम् ______। (अव + लोक्)
रिक्त स्थान भरें
उत्तर
- अद्वैतः अग्रिमे शनिवासरे यत्रारम्भं करिष्यति।
- विमानयानेन स तत्र अन्येद्युः प्राप्स्यति।
- प्रथमं कन्याकुमारीस्थितं देवालयं सः द्रक्ष्यति।
- तस्मात् समुद्रतीरं यास्यति।
- तत्रस्थं सूर्यास्तम् अवलोकयिष्यति।
shaalaa.com
लृट्लकारः (द्वितीयः भविष्यत्कालः) ।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.4: लृट्लकारः (द्वितीयः भविष्यत्कालः) - जिज्ञासापत्रम् [पृष्ठ ७१]