हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

अस्माकं मित्रम्‌ अग्रिमे मासे कन्याकुमारीं गमिष्यति। सः तत्र किं किं करिष्यति इति चिन्तयित्वा वाक्यानि पूरयत। अद्वैतः अग्रिमे शनिवासरे यत्रारम्भं ______। (कृ) विमानयानेन स तत्र अन्येद्युः ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अस्माकं मित्रम्‌ अग्रिमे मासे कन्याकुमारीं गमिष्यति। सः तत्र किं किं करिष्यति इति चिन्तयित्वा वाक्यानि पूरयत।

  1. अद्वैतः अग्रिमे शनिवासरे यत्रारम्भं ______। (कृ)
  2. विमानयानेन स तत्र अन्येद्युः ______। (प्र + आप्‌)
  3. प्रथमं कन्याकुमारीस्थितं देवालयं सः ______। (दृश्‌-पश्य्)
  4. तस्मात्‌ समुद्रतीरं ______। (या)
  5. तत्रस्थं सूर्यास्तम्‌ ______। (अव + लोक्‌)
रिक्त स्थान भरें

उत्तर

  1. अद्वैतः अग्रिमे शनिवासरे यत्रारम्भं करिष्यति
  2. विमानयानेन स तत्र अन्येद्युः प्राप्स्यति। 
  3. प्रथमं कन्याकुमारीस्थितं देवालयं सः द्रक्ष्यति
  4. तस्मात्‌ समुद्रतीरं यास्यति
  5. तत्रस्थं सूर्यास्तम्‌ अवलोकयिष्यति। 
shaalaa.com
लृट्लकारः (द्वितीयः भविष्यत्कालः) ।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.4: लृट्लकारः (द्वितीयः भविष्यत्कालः) - जिज्ञासापत्रम्‌ [पृष्ठ ७१]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 4.4 लृट्लकारः (द्वितीयः भविष्यत्कालः)
जिज्ञासापत्रम्‌ | Q १ | पृष्ठ ७१
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 4.4 लृट्लकारः (द्वितीयः भविष्यत्कालः)
जिज्ञासापत्रम्‌ | Q १ | पृष्ठ ९१
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×