हिंदी

धातुसाधित-विशेषण-तालिका। धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ रम्‌ (1 आ.प.) रतः ...... ...... रममाणः - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

धातुसाधित-विशेषण-तालिका। 

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌
रम्‌ (1 आ.प.) रतः ...... ...... रममाणः
व्याकरण

उत्तर

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌
रम्‌ (1 आ.प.) रतः रतवान्‌ रमणीयः रममाणः
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (July) Official

APPEARS IN

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×