हिंदी

ईश्वरः काभ्यां सार्द्धं तिष्ठति? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

ईश्वरः काभ्यां सार्द्धं तिष्ठति? 

एक पंक्ति में उत्तर

उत्तर

ईश्वरः वर्षा तप्योः मालिनः वापुभिः सार्द्धं तिष्ठति |

shaalaa.com
ईशः कुत्रास्ति
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: ईश: कुत्रास्ति - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 11 ईश: कुत्रास्ति
अभ्यासः | Q 1. (घ) | पृष्ठ ७१

संबंधित प्रश्न

ईशः कुत्रास्ति? इति पाठः कस्माद्‌ ग्रन्थात्सङ्कुलितः?


लाङ्गलिकः किँ करोति? 


कविः जनान्‌ कुत्र गन्तुं प्रेरयति?


"तत्रास्तीशः कठिनां भूमिं ......... दारयते" ।इत्यस्य काव्यांशस्य व्याख्या हिन्दीभाषया कर्तव्या।


अस्मिन्‌ ______ कं भजसे। 


स्वेदजलाद्रः ______ तिष्ठ।


ध्यानं हित्वा ______ एहि। 


यदि तव ______ धूसरितं स्यात्‌।


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

सार्द्धम्‌ ।


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

सविधे |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

हित्वा |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

एहि  |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

धूसरितम्‌ | 


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

भवेत्‌| 


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

तमोवृते + अस्मिन्‌ = ______


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

ईशः + तिष्ठति = ______ 


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

बहिः + एहि =______


अधोऽडि्कतेषु सन्धिविच्छेदं कुरुत।

नास्त्यत्रेशः = ______ + ______ + ______ 


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

पसंयस्तिष्ट = ______ + ______ 


अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।

तन्निकटे = ______+ ______  |  


ईशस्तिष्ठति ............ पांसुरभुमिम्‌, इत्यस्य श्लोकस्य अन्वयं लिखत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×