Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
अमरकोषस्य कण्ठस्थीकरणं कस्मात् सुलभम्?
एक पंक्ति में उत्तर
उत्तर
अमरकोषः पद्यमयः गेयः ग्रन्थ; अतः श्लोकानां सुभाषितानां पठनम् इव तस्य कण्ठस्थीकरणं सुलभम्।
shaalaa.com
अमरकोषः।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
संबंधित प्रश्न
एकवाक्येन उत्तरत।
कोषाः किमर्थम् आवश्यकाः?
एकवाक्येन उत्तरत।
कोषः नाम किम्?
एकवाक्येन उत्तरत।
कः अमरकोषस्य रचयिता?
एकवाक्येन उत्तरत।
अमरकोषे कति श्लोकाः सन्ति?
एकवाक्येन उत्तरत।
अमरकोषस्य किम् अन्यत् नामद्वयम्?
योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।
गरन्थालये कोषस्य कृते एका ______ कपाटिका विद्यते।