हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

एकवाक्येन उत्तरत। नरः किं न त्यजेत्? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

नरः किं न त्यजेत्?

एक पंक्ति में उत्तर

उत्तर

नर: स्वोद्योगं न त्यजेत्।

shaalaa.com
अव्ययमाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.02: अव्ययमाला। - भाषाभ्यासः [पृष्ठ १३]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.02 अव्ययमाला।
भाषाभ्यासः | Q 1. (अ) | पृष्ठ १३

संबंधित प्रश्न

एकवाक्येन उत्तरत।

ईश्वरेण श्रोतुं किं दत्तम्?


एकवाक्येन उत्तरत।

ईश्वरेण विहर्तुं किं दत्तम्?


तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌? किमर्थम्‌?
कर्णौ दत्तौ ______ ______ /श्रवणाय

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
आस्यं दत्तम्‌ वक्तुम्‌ वचनार्थम्‌/______ 

मेलनं कुरुत।

कर्णः  करः
आस्यम्‌ रक्षतु
घ्राणम्‌ लोचनम्‌ 
पादः श्रोत्रम्‌
नेत्रम्‌ तुण्डम्‌
हस्तः नासिका
पातु  चरणः

सत्यं वा असत्यं लिखत।

षट्पदाः स्वयम् आयान्ति।


समानार्थकशब्दं चिनुत लिखत च।

सज्जनाः - ______


समानार्थकशब्दं चिनुत लिखत च।

भ्रमराः - ______


समानार्थकशब्दं चिनुत लिखत च।

आगच्छन्ति - ______


विरुद्धार्थकशब्दं लिखत।

गुणाः × ______


विरुद्धार्थकशब्दं लिखत।

दूरे × ______


विरुद्धार्थकशब्दं लिखत।

आयान्ति × ______ 


एकवाक्येन उत्तरत।

धेनवः किं भुक्त्वा दुग्धं यच्छन्ति?


एकवाक्येन उत्तरत।

धेनवः जलाशयात् किं पिबन्ति?


एकवाक्येन उत्तरत।

लोकमातर: का:?


एकवचने परिवर्तयत।

लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति। 


श्लोकात् ल्यबन्त-अव्ययानि चिनुत।


एकवाक्येन उत्तरत।

मनुजेन किम् अनुसर्तव्यम्?


तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
कृ ______ अकृत्वा

तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
उत् + सृज् ______ अनुत्सृज्य

योग्यं रूपं चिनुत।

षष्ठी - ______


योग्यं रूपं चिनुत।

चतुर्थी - ______


योग्यं रूपं चिनुत।

प्रथमा - ______


एकवाक्येन उत्तरत।

के प्रारब्धं कार्यं न परित्यजन्ति?


मञ्जूषात: उचितं पर्यायं चित्वा स्तम्भपूरणं कुरुत।

नीचा: मध्यमाः उत्तमाः
कार्यम् ______ कार्यम्
______ ______ ______

(न परित्यज्यन्ति, कार्यात्, न प्रारभन्ते, विरमन्ति)


एकवाक्येन उत्तरत।

अनुद्यमेन किं प्राप्तुं न शक्यते?


सत्यम् असत्यं वा इति लिखत।

नरः दैवं सञ्चिन्तयेत्‌।


समानार्थकशब्दं चिनुत लिखत च।

लब्धुम्‌ - ______


समानार्थकशब्दं चिनुत लिखत च।

आलस्यम् - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

दुष्टः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×