Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
स्वभावकृपणेन घटः कुत्र बद्धः?
एक पंक्ति में उत्तर
उत्तर
स्वभावकृपणेन घटः नागदन्ते बद्धः।
shaalaa.com
मनोराज्यस्य फलम्।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
संबंधित प्रश्न
एकवाक्येन उत्तरत।
भिक्षुकस्य नाम किम्?
एकवाक्येन उत्तरत।
सोमशर्मा कस्मात् भीतः भविष्यति?
एकवाक्येन उत्तरत।
सक्तुपिष्टेन पूर्णः घटः कस्मात् कारणात् भग्रः?
एकवाक्येन उत्तरत।
सोमशर्मपितुः नाम किम्?
एकवाक्येन उत्तरत।
स्वभावकृपणेन कटः कुतर प्रसारितः?
सन्धिविग्रहं कुरुत।
कदाचिद्रात्रौ - ______