हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

एकवाक्येन उत्तरत। वरतन्तुः ऋषिः कीदृशः आसीत्? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

वरतन्तुः ऋषिः कीदृशः आसीत्?

एक पंक्ति में उत्तर

उत्तर

वरतन्तुःऋषि: अध्यापने निपुण: प्रकृत्या दयालुः च आसीत्।

shaalaa.com
धन्यौ तौ दातृयाचकौ।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.03: धन्यौ तौ दातृयाचकौ। - भाषाभ्यास: [पृष्ठ १६]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.03 धन्यौ तौ दातृयाचकौ।
भाषाभ्यास: | Q 1. (अ) | पृष्ठ १६

संबंधित प्रश्न

एकवाक्येन उत्तरत।

कौत्सेन कति विद्याः अधीताः?


एकवाक्येन उत्तरत।

कौत्सः कस्य शिष्यः आसीत्?


एकवाक्येन उत्तरत।

रघोः यज्ञस्य नाम किम्?


एकवाक्येन उत्तरत।

कः स्वर्णवृष्टिम् अकरोत्?


प्रश्ननिर्माणं कुरुत।

वरतन्तुः अध्यापने निपुणः।


प्रश्ननिर्माणं कुरुत।

रघु: कौत्सस्य भक्त्या प्रभावितः।


समूहेतरं पदं चिनुत लिखत च।


समूहेतरं पदं चिनुत लिखत च।


समूहेतरं पदं चिनुत लिखत च।


समूहेतरं पदं चिनुत लिखत च। 


समूहेतरं पदं चिनुत लिखत च।


विरुद्धार्थकशब्दं लिखत।

समीपम् - ______


वाक्यं शुद्धं कुरुत।

अहं मुद्राः गुरुं दातुं ऐच्छम्।


वाक्यं शुद्धं कुरुत।

वरतन्तुः कौत्सम् अकथयत्।


 मञ्जूषात: उचितैः अव्ययैः कोष्टकं पूरयत।

पूर्वकालवाचकं त्वान्तम् पूर्वकालवाचकं ल्यबन्तम् हेत्वर्थकं तुमन्तम्
______ ______ ______

(उपगम्य, श्रुत्वा, दृष्ट्वा, आहूय, दातुम्, आदातुम्, परीक्षितुम्, विहाय, समाप्य)


पाठात् उकारान्तनामानि विशेषणानि च चित्वा लिखत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×