हिंदी

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।) -

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।)
अर्णवः पितः, अस्माकम्‌ उद्यानाद्‌ जपाकुसुमम्‌ आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः।
पिता सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम्‌ अपि द्र्ष्टुं शक्नोषि! (अर्णवः तथा करोति।)
पिता कि दृष्टं त्वया?
अर्णवः  पितः, अद्भुतम्‌ एतत्‌। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते।
पिता अर्णव, एतानि परागकणानाम्‌ अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद्‌ विश्वं परमाणुभ्यः निर्मितम्‌। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते।
अर्णवः परमाणुः नाम किम्‌?
पिता अस्तु। कथयामि। मुष्टिमात्रान्‌ तण्डुलान्‌ महानसतः आनय।
अर्णवः (तथेति उक्त्वा पाकगृहात्‌ तण्डुलान्‌ आनयति।) स्वीकरोतु, तात।

(1) अवबोधनम्‌। (3 तः 2)    3

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।     1

(1) एतद्‌ विश्वं ______ निर्मितम्‌। (तण्डुलेभ्यः/परमाणुभ्यः)

(2) अर्णवः उद्यानात्‌ ______ गृहीत्वा प्रविशति। (कमलं/जपाकुसुमं)

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।      1

परमाणवः सूक्ष्मेक्षिकया दृश्यन्ते।

(ग) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृतः?     1

(2) प्रवाहि जालं पूरयत।       2

(तण्डुलान्‌ आनयति।, सूक्ष्मेक्षिकया पश्यति।, जपाकुसुमं गृहीत्व प्रविशति।, परमाणुविषये पृच्छति।)

सारिणी
रिक्त स्थान भरें
एक पंक्ति में उत्तर
सत्य या असत्य

उत्तर

(1)

(क)

(1) एतद्‌ विश्वं परमाणुभ्यः निर्मितम्‌।

(2) अर्णवः उद्यानात्‌ जपाकुसुमं गृहीत्वा प्रविशति।

(ख) असत्यम्‌।

(ग) एषः गद्यांशः 'स' एव 'परमाणुः' इत्यस्मात्‌ पात्‌ उद्धतः।

(2)

shaalaa.com
स एव परमाणुः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×