हिंदी

हिन्दीभाषया आशयं लिखत। गृढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्‌। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

हिन्दीभाषया आशयं लिखत।

गृढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्‌।

दीर्घउत्तर

उत्तर

प्रसंग
यह पद्यांश कक्षा 11वीं की संस्कृत पाठ्यपुस्तक के शाश्वती पुस्तक का सप्तम अध्यय का अंश है इस अधयाय में भारत माता द्वारा खुद को अंग्रेजो से मुक्त करवाने के लिए भारत के पुत्रो को प्रोत्साहित करती है जब भारत देश ब्रिटिश शशक के अधीन तब इस पद्यांश की रचना की गई थी | इस पंक्ति में कहा गया है की भारत माता रो रही है |

व्याख्या
जब भारत अग्रेजो से युद्ध कर रहा था एवं भारतीयों का शोशन करते आए ब्रिटिश सरकार के खिलाफ भारत माता भी स्वयं को समर्पित की हुई है वह भारत के शुरवीरों को उठने को कहती है कहती है मई इस प्रदेश की माता अत्यधिक अन्धकार में हूँ और तुम सब को आभास नहीं है | मई एक ऐसे प्रदेश की माता हूँ जिसकी बुद्धि के बारे में विश्व में प्रसिद्ध है जिसने न जाने कितने युद्ध जीते है आपने शाशन को विकसित किया है शुर वीर है मै सबके द्वारा पूजी जाने वाली माता हूँ | यह सब कहती हुई भारत माता कहती है मुझे इस बंधन से मुक्त करो यह बंधन है ब्रिटिश शशान | मै यहाँ बंधी हुई हूँ भारत माता कहती है की मै अन्धकार में हूँ मुझे बहार निकलो मेरे शुर वीरों मई यहाँ रो रही हूँ मेरे नीर बह रहे है |
shaalaa.com
सन्ततिप्रबोधनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सन्ततिप्रबोधनम् - अभ्यासः [पृष्ठ ४०]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 7 सन्ततिप्रबोधनम्
अभ्यासः | Q 2.(क) | पृष्ठ ४०

संबंधित प्रश्न

भारतानां माता कं विलोक्य भृशं क्रन्दति?


रजन्यां गूढा माता कैः विनष्टा?


के उत्तिष्ठन्तु?


कः भारतपुत्रान्‌ नाशयितुं शक्तः?


त्वं परस्य शरेः किम्‌ असि?।


मदीया यवनाः कम्‌ अर्चयन्ति?


मदीया यवनाः कम्‌ अर्चयन्ति?


जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के दोषाः भवन्ति?


भारतानां विनष्टा माता ______ |


भो पुत्रक ______ ______ ______ माताऽस्मि |


अधोलिखितेषु विशेष्यविशेषणयोः समुचितं मेलनं कुरुत।

विशेषणम्‌  विशेष्यम्‌
क्रूरा  कुलानि
विनष्टा धरित्याम्‌
सनातनानि खड्गः
समूद्धिमत्याम्‌ माता
निशितः तनयान्‌
सर्वान्‌ शतघ्नी

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

उत्तिष्ठ  | 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

सर्जय | 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

क्व |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

माता |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

शत्रुन्  |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

रक्ष |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

बङ्गाः |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

अर्चयन्ति |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

आवह्यां |


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

बालिका ______ स्वपिति | (रजनी, सप्तमीविभक्तिः, एकवचनम्‌) 


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

हे वीर!  ______  उत्तिष्ठ ।  (युद्ध, चतुर्थीविभक्तिः, एकवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

माता ______ पुत्रान्‌ आहवयति ।(सर्व, द्वितीयाविभक्तिः, बहुवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

शुराः ______ वसन्ति। (पञ्चनद, सप्तमीविभक्तिः, बहुवचनम्‌)


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

सनातनानि + आह्वय  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

जयोऽस्तु सि = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

भासुराः + ते  = ______ 


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

शुशुभूर्धरिव्याम्‌  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

जागृतास्मि  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

स्थितेन + एव  = ______  


अधोलिखितस्य श्लोकस्य अन्वयं कुरुत।

माताऽस्मि भो! पुत्रक! भारतानां
कुलानि युद्धाय जयोऽस्तु नो भीः,
भो जागृतास्मि क्व धनुः क्व खड्गः
उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः।।


अधोलिखितेषु अलङ्कारं निर्विंशत।

सहस्नसूर्या इव भासुरास्ते
समूृद्धिमत्यां शुशुभर्धरित्याम्‌।


अधोलिखिते श्लोके प्रयुक्तस्य छन्दसः नाम लिखत।

ते ब्रह्मचर्येण विशुद्धवीर्या:
ज्ञानेन ते भीमतपोभिरार्या:।
सहस्त्रसूर्या इव भासुरास्ते
समृद्धिमत्यां शुशुभुर्धरित्रयाम्‌॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×