हिंदी

‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत – क’ स्तम्भ कुलक्रमागतः, दानवीरः, हितैषिभिः, वीचिवच्चञ्चलम्, अनश्वरः, परोपकारः, मन्त्रिभिः, जीमूतवाहनः,कल्पतरुः, धनम् - Sanskrit

Advertisements
Advertisements

प्रश्न

‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –

क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः परोपकारः
दानवीरः मन्त्रिभिः
हितैषिभिः जीमूतवाहनः
वीचिवच्चञ्चलम् कल्पतरुः
अनश्वरः धनम्
जोड़ियाँ मिलाइएँ

उत्तर

क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः कल्पतरु
दानवीरः जीमूतवाहनः
हितैषिभिः मन्त्रिभिः
वीचिवच्चञ्चलम् धनम्
अनश्वरः परोपकारः
shaalaa.com
कल्पतरु:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: कल्पतरूः - अभ्यासः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 4 कल्पतरूः
अभ्यासः | Q 5 | पृष्ठ २९

संबंधित प्रश्न

जीमूतवाहनः कस्य पुत्रः अस्ति?


संसारेऽस्मिन् कः अनश्वरः भवति?


 कल्पतरुः भुवि कानि अवर्ष?


जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

पर्वतः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

भूपतिः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

समीपम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धरित्रीम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वृक्षः - ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तरोः कृपया सः पुत्रम् अप्राप्नोत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति -  ______  (राजा)


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (प्रजा)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 अयं ______ तरु:? (किम्)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×