Advertisements
Advertisements
प्रश्न
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया ______ खादितव्यम्। (पौष्टिक भोजन)
उत्तर
त्वया पौष्टिकभोजनं खादितव्यम्।
APPEARS IN
संबंधित प्रश्न
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
कष्टं सह + शानच् ______ जनाः दु:खिनः भवन्ति।
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
सत्यं ब्रू + शानच् ______ नराः सम्मान प्राप्नुवन्ति।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
वद् + शतृ बालकम् आकारय।
रिक्तस्थानानि पूरयत-
नकुलेन पाठाः ______। (पठ् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
बालैः ______ न दूषयितव्यम्। (जल)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
युष्माभि: पर्युषितम् अन्नं न खादनीयम्| - ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
अहर्निशं जागरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
जनैः सर्वदा सर्वेषां कल्याणं ______। (कृ + अनीयर्)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया वृथा न ______। (वच् + अनीयर्)
उदाहरणानुसारं लिखत-
पुल्लिड् | स्त्रीलिय्र | नपुसकलिङ्गः | |||||||
शब्द: | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् |
हसनीय | हसनीयः | हसनीयौ | हसनीयाः | हसनीया | हसनीये | हसनीयाः | हसनीयम् | हसनीये | हसनीयानि |
पठनीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
पानीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
ग्रहणीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
शिल्पिन्यः (______ + ______) बालिकाः कुत्र गताः?
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत
एतौ छात्रौ (शक्ति + मतुप्) ______ स्तः।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
बलवता (______ + ______) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
विद्वत्वम् (______ + ______) च नृपत्वम् (______ + ______) च नैव तुल्यम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
आकारस्य (लघु + त्व) ______ कार्यबाधकः न भवेत्।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
वैज्ञानिकाः अन्वेषणे रताः भवन्ति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
एषा कवेः मौलिकी कृतिः।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
एषा बालिका ______ अस्ति।