Advertisements
Advertisements
प्रश्न
माध्यमभाषया सरलार्थ लिखत।
वृथाभ्रमणकुक्रीडापरपीडापभाषणैः।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्॥
उत्तर १
English
The time spent by a student should not be wasted on pointless activities, negative games, bothering others, or gossiping. He ought to turn to reading as a substitute.
उत्तर २
हिंदी
एक विद्यार्थी को अपना समय व्यर्थ की गतिविधियों, नकारात्मक खेलों, दूसरों को परेशान करने या गपशप करने में बर्बाद नहीं करना चाहिए। इसके बजाय उसे पढ़ने की ओर रुख करना चाहिए।
उत्तर ३
मराठी
विद्यार्थ्याने व्यर्थ घालवलेला वेळ निरर्थक क्रियाकलाप, नकारात्मक खेळ, इतरांना त्रास देणे किंवा गॉसिपिंगमध्ये वाया घालवू नये. त्याला पर्याय म्हणून वाचनाकडे वळले पाहिजे.
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया सरलार्थं लिखत।
शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद् हितावहम्। |
माध्यमभाषया सरलार्थं लिखत।
शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद् हितावहम्।।
माध्यमभाषया सरलार्थं लिखत।
वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्।।
पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन के गुणाः वर्धन्ते ?
पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन मनुजाः किं बोधन्ते ?
पूर्णवाक्येन उत्तरं लिखत ।
विद्यार्थिना कथं कालक्षेपः न कर्तव्यः ?
समानार्थकशब्दान् लिखत ।
शीलम् - ______
समानार्थकशब्दान् लिखत ।
दक्षः - ______
समानार्थकशब्दान् लिखत ।
रताः - ______
समानार्थकशब्दान् लिखत ।
वार्धक्यम् - ______
समानार्थकशब्दान् लिखत ।
पण्डितः - ______
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत
जालरेखाचित्रं पूरयत
विरुद्धार्थकशब्दान् लिखत ।
सद्गुणः x ______
विरुद्धार्थकशब्दान् लिखत ।
उत्साहः x ______
विरुद्धार्थकशब्दान् लिखत ।
उपकारकम् x ______
माध्यमभाषया उत्तरत ।
वाचनम् उपकारकं कथम् इति स्पष्टीकुरुत।
अमरकोषात् योग्यं समानार्थशब्दं योजयित्वा वाक्यं पनर्लिखत
मनुजाः वाचनेन बहून् विषयान् बोधन्ते ।
माध्यमभाषया उत्तरं लिखत।
हितं सद्प्रन्थवाचनम् इति कविः किमर्थं वदति?
माध्यमभाषया सरलार्थं लिखत।
अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्।।
पद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
वृथाभ्रमणकुक्रीडापरपीडापभाषणै:। उत्तमो नातिवक्ता स्यादधमो बहु भाषते। यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत। 1
कः बहु भाषते?
(ख) पदयांशात् विशेषणं चित्वा लिखत। 1
(1) ______ द्विपः।
2) ______ मनः।
(ग) सन्धिविग्रहं कुरुत । 1
(1) किञ्चिज्ज्ञोऽहम् = ______ + ______
(2) जालरेखाचित्रं पूरयत। 2