Advertisements
Advertisements
प्रश्न
पाठात चित्वा अव्ययपदानि लिखत- उदाहरणानि ननु, तत्र ______।
उत्तर
पाठात चित्वा अव्ययपदानि लिखत- उदाहरणानि ननु, तत्र च, अत्र, कथम्, इव, एव, अथ, न, कुतः, अतः।
APPEARS IN
संबंधित प्रश्न
एकशरौरसंक्षिप्ता का रक्षितव्या?
शरीरे कः प्रहरति?
स्वजनः कुत्र प्रहरति?
कैकेय्याः भर्ता केन समः आसीत्?
कः मातुः परिवादं श्रोतुं न इच्छति?
केन लोकं युवतिरहितं कतुं निश्चयः कृतः?
प्रतिमानाटकस्य रचयिता कः?
शमस्य अभिषेकः कथं निवृत्तः?
दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम् उक्तम्?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
राज्ञा हस्तेन एव विसर्जितः।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शारीरे अरिः प्रहरति।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्ष्तुम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम् | ______ | ______ |
संवाद: | कः कथयति? | कं प्रति कथयति? |
न शक्नोमि रोषं धारयितुम् चक | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। | ______ | _____ |
पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत-
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
वक्तव्यम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
भवितव्यम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
पुत्रवती
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
विसर्जितः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
गतः
अधोलिखितानां स्वभाषया भावार्थं लिखत-
नवनृपतिविमशं नास्ति शद्धा प्रजानाम्।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
यत्कृते महति क्लेशे राज्ये मे न मनोरथः।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरे ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
अभिषेकः।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
पार्थिवस्य ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
पश्यामि
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
करेणुः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम् ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गुणेनात्र ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
स्वजनस्तथा।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
येनाकार्यम्
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
हस्तेनैव
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
दग्धुकामेव।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
यत्कृते महति क्लेशे राज्ये मे न मनोरथः | ______ | _______ |