Advertisements
Advertisements
प्रश्न
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु अयं न भक्तो न च पूजको वा धनं जनेभ्यः किल याचतेऽयम् यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि। |
(क) पूर्णवाक्येन उत्तरं लिखत। 1
न्याय्यात्पथः के न विचलन्ति?
(ख) विशोषण-विशेष्ययोः मेलनं कुरुत। 1
'अ' | 'आ' | |
(1) | निरस्तपादपे | विद्वज्जनः |
(2) | श्लाघ्यः | देशे |
अल्पधीः |
(ग) जालरेखाचित्र पूरयत। 1
(घ) पद्यांशात् २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत। 1
(च) पूर्वपदं लिखत। 1
(1) अद्यैव = ______ + एव।
(2) याचतेऽयम् = ______ + अयम्।
उत्तर
(क) न्याय्यात्पथः धीराः न विचलन्ति।
(ख)
'अ' | 'आ' | |
(1) | निरस्तपादपे | देशे |
(2) | श्लाघ्यः | अल्पधीः |
(ग)
(घ) द्वितीया-विभक्त्यन्तपदे - (i) घण्टाम् (ii) धनम् (iii) विषयान् (iv) बीजम् (v) क्षेत्रम् (vi) फलम्
(च) पूर्वपदं लिखत। 1
(1) अद्यैव = अद्य + एव।
(2) याचतेऽयम् = याचते + अयम्।