हिंदी

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तुलक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्‌अदैव वा मरणमस्तु युगान्तरे वान्याय्यात्पथः प्रविचलन्ति पदं न धीराः।। -

Advertisements
Advertisements

प्रश्न

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्‌
अदैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।।

अयं न भक्तो न च पूजको वा
घण्टां स्वयं नादयते तथापि।

धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा।।

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तपादमे देशे एरण्डोऽपि द्रुमायते।।

(क) पूर्णवाक्येन उत्तरं लिखत।     1

न्याय्यात्पथः के न विचलन्ति?

(ख) विशोषण-विशेष्ययोः मेलनं कुरुत।      1

  'अ' 'आ'
(1) निरस्तपादपे विद्वज्जनः
(2) श्लाघ्यः देशे
    अल्पधीः

(ग) जालरेखाचित्र पूरयत।       1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।      1

(च) पूर्वपदं लिखत।     1

(1) अद्यैव = ______ + एव।

(2) याचतेऽयम्‌ =  ______ + अयम्‌।

सारिणी
रिक्त स्थान भरें
जोड़ियाँ मिलाइएँ
एक पंक्ति में उत्तर

उत्तर

(क) न्याय्यात्पथः धीराः न विचलन्ति।

(ख)

  'अ' 'आ'
(1) निरस्तपादपे देशे
(2) श्लाघ्यः अल्पधीः

(ग)

(घ) द्वितीया-विभक्त्यन्तपदे - (i) घण्टाम्‌ (ii) धनम्‌ (iii) विषयान्‌ (iv) बीजम्‌ (v) क्षेत्रम्‌ (vi) फलम्‌

(च) पूर्वपदं लिखत।     1

(1) अद्यैव = अद्य + एव।

(2) याचतेऽयम्‌ =  याचते + अयम्‌।

shaalaa.com
सूक्तिसुधा।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×