Advertisements
Advertisements
प्रश्न
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
रामाभिषेके जलमाहरन्त्या हस्तात्। सृतो हेमघटो युवत्याः। सोपानमार्गेण करोति शब्दं ठंठं ठठं ठं ठठठं ठठं ठः॥ रथस्यैकं चक्र भुजगयमिताः सप्त तुरगाः निरालम्बो मार्गश्चरणविकलः सारथिरपि। रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥ वृद्धोऽहं त्वं युवा धन्वो सरथः कवची शरी। तथाप्यादाय वैदेही कुशली न गमिष्यसि ॥ |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती करुत। (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत। 1
कः शब्दं करोति?
(ख) चतुर्थपदं लिखत। 1
(1) निरालम्बः मार्ग: : : चरणविकलः ______।
2) एकम् : चक्रम् : : सप्त : ______।
(ग) पूर्वपदं लिखत। 1
(1) वृद्धोऽहम् = ______ + अहम्।
(2) रथस्यैकम् = ______ + एकम्।
(2) जालरेखाचित्रं पूरयत। 2
सारिणी
रिक्त स्थान भरें
एक पंक्ति में उत्तर
उत्तर
(1)
(क) हेमघटः शब्दं करोति।
(ख)
(1) निरालम्बः मार्ग: : : चरणविकलः सारथिः।
2) एकम् : चक्रम् : : सप्त : तुरगाः।
(ग)
(1) वृद्धोऽहम् = वृद्धः + अहम्।
(2) रथस्यैकम् = रथस्य + एकम्।
(2)
shaalaa.com
चित्रकाव्यम्।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?