Advertisements
Advertisements
प्रश्न
पद्ये शुद्धे पूर्णे च लिखत।
रथस्यैक. . . . . . . . . . . . .नोपकरणे ।
संक्षेप में उत्तर
उत्तर
रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ।।
shaalaa.com
सूक्तिसुधा।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?