Advertisements
Advertisements
प्रश्न
प्रकृतिप्रत्ययविभाग: क्रियताम |
यच्च
उत्तर
यच्च - यत् + च
APPEARS IN
संबंधित प्रश्न
उपार्जितानां वित्तानां रक्षणं कथं भवति?
धनविषये कीदृश: व्यवहार: कर्तव्य:?
धनविषये कीदृश: व्यवहार: कर्तव्य:?
समुद्र: राजे किमर्थं रत्नचतुष्टयं दत्तवान्?
प्रीतिलक्षणं कतिविधं भवति?
दातव्यं भोक्तव्यं धनविषये ______ न कर्त्तव्य:।
तत: शिल्पिभिरतीव ______ मण्डप: कारितः।
तस्मे राजे व्ययार्थ ______दास्यामि।
यद्रत्नं चतुरङ्गबलं ______ तद् ग्रहीष्यामः।
सर्वेषां प्राणिनामनेनैव ______भवति।
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
वित्तानाम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
शिल्पिभि:
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
एतेषाम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
उपक्रान्तवान्
प्रकृतिप्रत्ययविभाग: क्रियताम |
गत्वा
प्रकृतिप्रत्ययविभाग: क्रियताम |
गृहीत्वा
प्रकृतिप्रत्ययविभाग: क्रियताम |
स्थितः
प्रकृतिप्रत्ययविभाग: क्रियताम |
व्यतिक्रम्य
प्रकृतिप्रत्ययविभाग: क्रियताम |
दातव्यम्
सन्धिविच्छेदं कुरूत ।
तेनैव
प्रकृतिप्रत्ययविभाग: क्रियताम |
यच्चोक्तम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
तस्येप्सितम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
चैव
प्रकृतिप्रत्ययविभाग: क्रियताम |
तदपि
प्रकृतिप्रत्ययविभाग: क्रियताम |
सर्वापि
प्रकृतिप्रत्ययविभाग: क्रियताम |
सोऽपि
प्रकृतिप्रत्ययविभाग: क्रियताम |
त्वय्येवम्
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तटाकोदरसंस्थानां परीवाह इवाम्भसाम्।।
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।भुङ़्क्ते भोजयते
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
सकलगुणनिवास:
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
समुद्रतीरम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
पुष्पाञ्जलिम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
देदीप्यमानशरीरः
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
गुणकथनम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
प्राणधारणम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
विधाय
द्वितीयरत्नेन किम् उत्पद्यते?