Advertisements
Advertisements
प्रश्न
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
कथयन्तु
उत्तर
कथयन्तु = कथ धातु लोट् लकार प्रथम पुरुष बहुवचन |
APPEARS IN
संबंधित प्रश्न
उदभिज्जपरिषद् इति पाठस्य लेखक: क: अस्ती?
उदभिज्जपरिषद् : सभापति: क: आसीत्?
सृष्टिधारासु मानवो नाम कीदृशी सृष्टि:?
मनुष्याणां हिंसावृत्ति: कीदृशी?
पशुहत्या केषाम् आक्रीडनम्?
श्वापदानां हिंसाकर्म कीदृशम्?
मानवा नाम सर्वासु सृष्टिधारासु ______ सृष्टि:।
परं तृणवद् उपेक्षन्ते ______
न केवलमेते पशुभ्यो निकृष्टास्तिणेभ्योऽपि ______ एव।
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
मायाविन:
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
श्वापदान्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
निरवधि:
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
विसर्जयामास
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
पर्याकुलाः
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
विरमन्ति
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
बिभ्यति
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
निकृष्टतमा
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
उपगम्य
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
प्रवर्तमाना
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
अतिक्रान्म्
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
व्याख्याय
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
उपघ्नन्ति
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
आक्रीडनम्
सन्धिविच्छेद कुरूत ।
मानवा इव
सन्धिविच्छेद कुरूत ।
स्वोदरपूर्तिम् = ______
सन्धिविच्छेद कुरूत ।
हिंसावृत्तिस्तु = ______
अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।
महापादपाः
अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।
सृष्टिधारासु
अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।
वीरपुरुषा:
अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।
शान्तिसुखम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
लज्जन्ते
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
प्रकटयति
सन्धिविच्छेद कुरूत ।
भवन्तो नित्यम