हिंदी

पर्यायाव्ययपदानि लिखत- ननु ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

पर्यायाव्ययपदानि लिखत-

  ननु  
______   ______
रिक्त स्थान भरें

उत्तर

  ननु  
नूनम्   खलु
shaalaa.com
अव्‍ययानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अव्ययानि - अभ्यासः [पृष्ठ ८०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 9 अव्ययानि
अभ्यासः | Q 7.1 | पृष्ठ ८०

संबंधित प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

एकदा तस्य माया पितृाहिं प्रति चलिता – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

भवान् कुतः भयात् पलायित् – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तत्र गम्यताम्। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तापसौ लवकुशौ ततः प्रविशतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अहम् अपि श्रावयामि। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

यूयं चापलं ______ कुरुत।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

बहूनि अपत्यानि मे सन्ति ______ सत्यम्।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

______ जलोपप्लवः सञ्जातः।


विपर्ययाव्ययपदैः सह योजयत-

यथैव ______

विपर्ययाव्ययपदैः सह योजयत-

यदैव ______

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लवः ______ कुशः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ वृक्षाः ______ खगाः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लता आगच्छति ______ त्वं तिष्ठ।


उदाहरणानुसारं लिखत-

  1. श्वः सोमवासरः________।
  2. __________________
  3. __________________
  4. __________________
  5. __________________ 

पर्यायाव्ययपदानि लिखत-

  संप्रति  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×