हिंदी

पुरा अस्माकं देशे बहवः प्रसिद्धाः राजानः अभवन्‌। तेषु दुष्यन्तः नाम एकः नृपः आसीत्‌। एकपदेन उत्तरत - निर्भयः वीरः च कः आसीत्‌? भरतः कैः सह क्रीडति स्म? भरतस्य मातुः नाम किम्‌ आसीत्‌? -

Advertisements
Advertisements

प्रश्न

अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

पुरा अस्माकं देशे बहवः प्रसिद्धाः राजानः अभवन्‌। तेषु दुष्यन्तः नाम एकः नृपः आसीत्‌। तस्य भार्या शकुन्तला आश्रमे पुत्रम्‌ अजनयत्‌। तस्य नाम भरतः आसीत्‌। भरतः शैशवास्थायाम्‌ अपि आश्रमे सिंहशावकैः सह क्रीडति स्म। एकदा सः एकस्य सिंहशावकस्य मुखम्‌ उदघाटयत्‌ अवदत्‌ च- ‘जृम्भस्व सिंह! दन्तान्‌ ते गणयिष्यामि।’ सिंहशावकः अपि जानाति स्म यत्‌ भरतः अपि मया सहशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत्‌ न च आक्राम्यत्‌। तत्र तापसीभ्यां निषिद्धः अपि भरतः कथयति स्म - नाहं सिंहात्‌ विभेमि। इत्थम्‌ आसीत्‌ सः निर्भयः वीरः भरतः। भरतस्य अभिधानेन एवं अस्माकं देशस्य आर्यावर्तस्य नाम ‘भारतम्‌’ अभवत्‌।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌) (2)

  1. निर्भयः वीरः च कः आसीत्‌?
  2. भरतः कैः सह क्रीडति स्म?
  3. भरतस्य मातुः नाम किम्‌ आसीत्‌?

आ. पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्‌) (4)

  1. भरतः सिंहशावकं किम्‌ अवदत्‌?
  2. सिंहशावकः भरताय किमर्थं नाकरुध्यत् न च आक्राम्यत्‌?
  3. भरतः तापस्यौ किं कथयति स्म?

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1)

ई. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌) (3)

(i) ‘इत्थम्‌ आसीत्‌ सः निर्भयः वीरः भरतः’ अत्र किं क्रियापदम्‌?

(क) इत्थम्‌
(ख) आसीत्‌
(ग) निर्भयः
(घ) वीरः

(ii) ‘सहशः’ इति विशेषणपदस्य विशेष्यपदं किम्‌?

(क) नृपः
(ख) वीरः
(ग) निर्भयः
(घ) शिशुः

(iii) ‘नृपाः’ इति पदस्य किं पर्यायपद गद्यांशे प्रयुक्तम्‌?

(क) सिंहशावकः
(ख) दन्तान्‌
(ग) राजानः
(घ) प्रसिद्धाः

(iv) ‘गणयिष्यामि’ इति क्रियापदस्य कर्तृपदं किं भवेत्‌?

(क) अहम्‌
(ख) ते
(ग) सः
(घ) दन्तान्‌

संक्षेप में उत्तर

उत्तर

अ.

  1. भरतः
  2. सिंहशावकैः
  3. शकुन्तला

आ. 

  1. भरतः सिंहशावकम्‌ अवदत्‌ - ‘जृम्भस्व सिंह! दन्तान्‌ ते गणयिष्यामि इति।’
  2. सिंहशावक: अपि जानाति स्म यत्‌ भरतः अपि मया सहशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत्‌ न च आक्राम्यत्‌।
  3. भरतः तापस्यौ कथयति स्म - नाहं सिंहात्‌ बिभेमि इति।

इ. वीरः भरतः, भरतेन भारतम्‌, भरतस्य निर्भयता/वीरता।

ई. 

(i) आसीत्‌

(ii) शिशुः

(iii) राजानः

(iv) अहम्‌

shaalaa.com
अपठितावबोधनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×