Advertisements
Advertisements
प्रश्न
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
दोषेषु बाह्यम् अनुजं भरतं हनानि।
उत्तर
केषु बाह्यय अनुजं भरतं हनानि ?
APPEARS IN
संबंधित प्रश्न
एकशरौरसंक्षिप्ता का रक्षितव्या?
शरीरे कः प्रहरति?
स्वजनः कुत्र प्रहरति?
कः मातुः परिवादं श्रोतुं न इच्छति?
केन लोकं युवतिरहितं कतुं निश्चयः कृतः?
शमस्य अभिषेकः कथं निवृत्तः?
दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम् उक्तम्?
रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति?
लक्ष्मणेन किं कर्तुं निश्चयः कृतः?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
म॒या एकाकिना गन्तव्यम्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
राज्ञा हस्तेन एव विसर्जितः।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
नवनुपतिविमशे नास्ति शङ्का प्रजानाम् | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम् | ______ | ______ |
संवाद: | कः कथयति? | कं प्रति कथयति? |
न शक्नोमि रोषं धारयितुम् चक | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
'एनामुदिश्य देवतानां प्रणामः क्रियते | ______ | ______ |
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। | ______ | _____ |
पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत-
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
परित्रातव्यः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
भवितव्यम्
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
पुत्रवती
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
विसर्जितः
अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक् कृत्वा लिखत-
क्षोभितः
अधोलिखितानां स्वभाषया भावार्थं लिखत-
शरीरेऽरिः प्रहरति हदये स्वजनस्तथा।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
यत्कृते महति क्लेशे राज्ये मे न मनोरथः।
अधोलिखितानां स्वभाषया भावार्थं लिखत-
यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरे ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
प्रहरति।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
भर्ता ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
अभिषेकः।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
प्रजानाम् ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
पश्यामि
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम् ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गन्तव्यम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
गुणेनात्र ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
शरीरेऽरिः ।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
येनाकार्यम्
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
किमप्यभिमतम्।
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
हस्तेनैव
अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-
दग्धुकामेव।
अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-
संवाद: | कः कथयति? | कं प्रति कथयति? |
यत्कृते महति क्लेशे राज्ये मे न मनोरथः | ______ | _______ |