Advertisements
Advertisements
प्रश्न
‘रेरे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत ।
उत्तर १
English:
चित्रकाव्यम् is a work of image poetry. Such poems demonstrate the poets' prodigious intellect while also arousing amusement and pleasure.
‘रे रे चातक’ is an example of the poetic form known as अन्योक्ती. The bird is regarded as a forerunner of the monsoon in this region, and it is assumed that he drinks directly from the rain. So, bird, considering the cloud as the only refuge, relies on the cloud itself for water.
Some clouds provide the most water, while others merely roar. So, a poet advises not asking for water from raging clouds. In some ways, a poet wishes for poor people not to beg from everyone. Not everyone is generous.
In summary, a poet draws attention to the bird, but it is intended for the poor. As a result, is beautifully created here.
उत्तर २
मराठी:
इमेज कवितेचे कार्य आहे. अशा कविता कवींच्या विचित्र बुद्धीला दाखवतात आणि मनोरंजन आणि आनंद देखील जागृत करतात.
‘रे रे चातक’ हे काव्यात्मक स्वरूपाचे उदाहरण आहे ज्याला ओळखले जाते. या प्रदेशातील पावसाळ्यातील पावसाळ्याचा अग्रदूत म्हणून पक्षी मानला जातो आणि असे मानले जाते की तो पावसापासून थेट मद्यपान करतो. तर, पक्षी, ढगांना एकमेव आश्रय मानतो, तो पाण्यासाठी ढगावरच अवलंबून असतो.
काही ढग सर्वाधिक पाणी देतात, तर काहीजण गर्जना करतात. तर, एक कवी ढगांच्या ढगांमधून पाणी न विचारण्याचा सल्ला देतो. काही मार्गांनी, कवीने गरीब लोकांकडून प्रत्येकाकडून भीक मागू नये अशी इच्छा आहे. प्रत्येकजण उदार नसतो.
थोडक्यात, एक कवी पक्ष्याकडे लक्ष वेधून घेतो, परंतु तो गरिबांसाठी आहे. परिणामी, येथे सुंदरपणे तयार केले गेले आहे.
APPEARS IN
संबंधित प्रश्न
पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)
वैद्यराज नमस्तुभ्यं यमराजसहोदर । मनुजा वाचनेनैव बोधन्ते विषयान् बहून् । यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। |
(क) पूर्णवाक्येन उत्तरं लिखत।
यमः किं हरति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् | |
(1) | दक्षाः | विषयान् |
(2) | बहून् | वाचनम् |
मनुजाः |
(ग) जालरेखाचित्रं पूरयत।
विद्या | प्रच्छन्नगुप्तं धनम्। |
गुरूणां ______। | |
परं दैवतम्। | |
नरस्य अधिकं ______। |
(घ) पद्यांशात् 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।
(च) पूर्वपदं/उत्तरपदं लिखत।
- वाचनेनैव =______ + एव।
- क्षेत्रमासाद्य = क्षेत्रम् +______।
पद्ये शुद्ध पूर्णे च लिखत।
रामाभिषेके ____________
____________ ठं ठठं ठः।।
पूर्णवाक्येन उत्तरत।
दारपोषणे के रताः ?
समानार्थकं शब्द लिखत
गङ्गा - ______
समानार्थकं शब्द लिखत
बलवान् - ______।
‘गङ्गा’ इति पदस्य विशेषणम् अन्विष्यत लिखत च ।
‘कं संजघान’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत ।
पूर्णवाक्येन उत्तरत।
जलदाः काम् आर्द्रयन्ति?
पूर्णवाक्येन उत्तरत ।
को प्राणान् हरतः?
पूर्णवाक्येन उत्तरत ।
वैद्यः किं किं हरति?
समानार्थकशब्द लिखत
यमः - ______
समानार्थकशब्द लिखत ।
वैद्यः - ______
समानार्थकशब्द लिखत-
सहोदरः - ______
जालरेखाचित्रं पूरयत ।
पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?
पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?
समानार्थकं पदं लिखत।
सुता = ......।
समानार्थकं पदं लिखत ।
पण्डितः - ______
प्रथमान्तं द्वितीयान्तं च पदं चित्वा लिखत ।
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
जालरेखाचित्रं पूस्यत ।
पूर्णवाक्येन उत्तरत ।
श्लोके निर्दिष्टानि सम्बोधनपदानि लिखत ।
पूर्णवाक्येन उत्तरत ।
विष्णुः भिक्षुरूपेण कुत्र गच्छति ?
पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?
समानार्थकं पदं लिखत।
भिक्षुः - ______
समानार्थकं पदं लिखत
मखः - ______।
समानार्थकं पदं लिखत ।
कमला - ______
समानार्थकं पदं लिखत ।
गिरिजा - ______
पद्ये शुद्धे पूर्णे च लिखत।
भिक्षुः क्वास्ति ______ पातु वः।।