हिंदी

रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

एक पंक्ति में उत्तर

उत्तर

रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।

shaalaa.com
पण्डिता रमाबाई
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: पण्डिता रमाबाई - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 5 पण्डिता रमाबाई
अभ्यासः | Q 3. (क) | पृष्ठ २८

संबंधित प्रश्न

रमा कुतः संस्कृतशिक्षां प्राप्तवती?


रमाबाई केन सह विवाहम् अकरोत्?


कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?


रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रमायाः पिता समाजस्य प्रतारणाम् असहत।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।


निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

______

______

______

______

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

शिक्षायै

______

______

______

______


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

नारीणाम्

______

______

______

______

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

मनोरमया

______

______

______

______

 

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आगच्छत्‌

______

______

_____

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत

 

धातु:

लकार:

पुरुष:

वचनम्‌

निवसन्ति

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

गमिष्यति

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

अकरोत्‌

______

______

______

______


अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×