हिंदी

समासविग्रहाणां समासनामभिः सह मेलनं कुरुत। समासविग्रहः किञ्चित्‌ जानाति इति। जलस्य व्यवस्थापनम्‌। लगुडः हस्ते यस्य सः। कवयः च पण्डिताः च। अहनि अहनि। मानवता एव धर्मः। -

Advertisements
Advertisements

प्रश्न

समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।

समासविग्रहः समासनाम
किञ्चित्‌ जानाति इति। षष्ठी - तत्पुरुषः।
जलस्य व्यवस्थापनम्‌। कर्मधारयः।
लगुडः हस्ते यस्य सः। उपपद - तत्पुरुषः।
कवयः च पण्डिताः च। अव्ययीभावः।
अहनि अहनि। बहव्रीहिः।
मानवता एव धर्मः। इतरेतर-द्वन्द्वः।
जोड़ियाँ मिलाइएँ

उत्तर

समासविग्रहः समासनाम
किञ्चित्‌ जानाति इति। उपपद - तत्पुरुषः।
जलस्य व्यवस्थापनम्‌। षष्ठी - तत्पुरुषः।
लगुडः हस्ते यस्य सः।  बहव्रीहिः।
कवयः च पण्डिताः च। इतरेतर-द्वन्द्वः।
अहनि अहनि। अव्ययीभावः।
मानवता एव धर्मः। कर्मधारयः।
shaalaa.com
समासा:।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×