हिंदी

समासविग्रहं कुरुत। समस्तपदम् विग्रहवाक्यम् समासनाम अल्पधी: ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी: ______ ______
सारिणी
रिक्त स्थान भरें

उत्तर

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी:  अल्पा धीः यस्य सः बहुव्रीहिः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6.1: अभ्यासपत्रम् - २। - अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण )

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 6.1 अभ्यासपत्रम् - २।
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.11

संबंधित प्रश्न

सङ्ख्याः अक्षरैः/अङ्कंः लिखत 

४९ - ______ 


समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

शीघ्रम्‌ = ______ 


सूचनानुसारं कृतीः कुरुत ।

राक्षसेभ्यः जनकस्य सुतां हृत्वा परी ययौ। 
(वाक्यं लङ्लकारे परिवर्तयत।)


उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


सन्धिविग्रहं कुरुत।
सारथिरपि ।


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
विविधबीजानि ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
चरणविकल: ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सकोपम् ______ _____

सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मदान्धः ______ ______

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
भुज् (७ उ.) खादति लट्
विधिलिङ् 
______ भुञ्जीत भुञ्जाथे
भुञ्जीयाताम्
भुङ्ग्ध्वे
______

प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


सूचनानुसारं कृती: कुरुत ।
प्रेक्षकाः मां निघृणं ताडितवन्तः । (वाच्यपरिवर्तनं कुरुत ।)


सन्धिविग्रहं कुरुत। 
ततस्सा ।


प्रश्ननिर्माणं कुरुत
आचार्यः स्तोत्रं रचितवान् ।


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
अनुत्तमानि ______ ______

सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)


सूचनानुसारं कृती: कुरुत ।
अहम् अध्ययने यत्नं करोमि । (वाक्यं विधिलिङ्लकारे परिवर्तयत ।)


सूचनानुसारं कृती: कुरुत ।

सः महोदयम् उपगम्य वदति।

(पूर्वकालवाचकं ल्यबन्त अव्ययं निष्कास्य वाक्यं लिखत।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
प्र + विश् (६ उ.प.) प्रविष्ट: ______ ______ प्रविशन्

सन्धिविग्रहं कुरुत।
तृणैर्गुणत्वमापनर्बध्यन्ते - ______


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पृष्ठतः ______ युवकाः गोष्ठिषु रताः ।


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
प्रतीक्षालयः ______ ______

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
खाद्‌ (९ प.प.) खादितः खादितवान्‌ ______ ______

सङ्ख्याः अङ्कैः लिखत। 

नवसप्ततिः


सङ्ख्याः अङ्कैः लिखत ।

सप्तनवतिः - ______


सङ्ख्याः अङ्कैः लिखत ।
त्रिचत्वारिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत -
५२ - ______


सङ्ख्याः अक्षरैः लिखत -
९२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
८ - ______ 


समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
मानवताधर्मः ______ ______

 


सङ्ख्याः अङ्कैः लिखत।

नव - ______


सङ्ख्याः अक्षरैः लिखत।

७१ - ______


सङ्ख्या: अङ्कैः लिखत।

एकोनसप्ततिः - 


सूचनानुसारं कृती: कुरुत।

छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)


मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत।

बद्ध: × ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×