हिंदी

स्मृति: का कथ्यते? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

स्मृति: का कथ्यते?

एक पंक्ति में उत्तर

उत्तर

अनुभूतविषयासंप्रमोषः स्मृति |

shaalaa.com
योगस्य वैशिष्टयम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: योगस्य वैशिष्ट्यम - अभ्यासः [पृष्ठ ११३]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 13 योगस्य वैशिष्ट्यम
अभ्यासः | Q 1. (ङ) | पृष्ठ ११३

संबंधित प्रश्न

योग: क: कथ्यते?  


मातु: मुखाद् योगशिक्षाया: विषये का श्रुतवती? 


छात्रा: कस्मिन् विषये ज्ञातुम् उत्सुका: सन्ति? 


निद्रा का भवति? 


योगाङ्गानि कानि? 


अहिंसा का कथ्यते? 


के नियमाः? 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

स्थिरसुखमासनम्। 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

देशबन्धाश्चित्तस्य धारणा। 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

ब्रहमचर्यप्रतिष्ठायां वीर्यलाभः। 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

सन्तोषादनुत्त: सुखलाभ्: 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

स्वाध्यायादिष्टदेवतास्प्रयोगः।  


'अ'स्तम्भस्य वाक्यांशै: सह 'ब 'स्तम्भस्य वाक्यांशान मेलयत । ( ब )

 (क)  शब्दजानानुपाती वस्तुशून्य:  धारणा
 (ख)  स्थिरसुखम  वीर्यालाभ :
 (ग)  देशबन्ध चित्तस्य  सर्वरत्नोपस्थानम्
 (घ)  अस्तेयप्रतिष्ठायाम्  विकलप:
 (ङ)  ब्रहमचर्यप्रतिष्ठायाम  ध्यानम्
 (च)  प्रत्येकतानता  आसनम्

योगशास्त्रे शरीरस्य मनस: ______ प्रतिपादनं वर्तते।


अन्ताराष्ट्य्ययोगदिवस: जूनमासस्य: ______ मान्यते। 


शौचसन्तोषतपः: ______ प्रणिधानानि नियमा:। 


______  'क्रियाफलाश्रयत्वम्। 


______ मिथ्याज्ञानमतद्रूपप्रतिष्ठम्।  


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

स्वागतम् = ______ + ______  


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

कालांश: = ______ + ______ 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

अति+इव = ______ 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

स+उत्साहम् = ______   


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

सम्यग्रूपेण = ______ + ______ 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

सन्निधि: = ______ + ______ 


अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
अस्माकम् ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
मनस: ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
चिन्तया ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
अङ्ग|नि ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
तस्मिन् ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
प्रतिष्ठायाम ______ ______ ______ ______

पाठमाधृत्य योगस्य महत्तां स्वशब्देषु वर्णयत | 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×